गुरूवार, 28 मार्च 2024
  1. धर्म
  2. सण-उत्सव
  3. गुरूपौर्णिमा
Written By वेबदुनिया|

॥ गुरुवर अष्टक ॥

WD
॥ गुरुवर अष्टक ॥

वन्देऽहं सच्चिदानन्दं भेदातीतं जगद्गुरुम्‌।
नित्यं पूर्णं निराकारं निर्गणं सर्वसंस्थितम्‌॥१॥

परात्परतरं ध्येयं नित्यमानन्द-कारणम्‌।
हृदयाकाश-मध्यस्थं शुद्ध-स्फटिक-सन्निभम्‌॥२॥

अखण्ड-मण्डलाकारं व्याप्तं येन चराऽचरम्‌।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः॥३॥

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः॥४॥

अज्ञान-तिमिरान्धस्य ज्ञानांजन-शलाकया।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः॥५॥

चैतन्यं शाश्वतं शान्तं व्योमातीतं निरंजनम्‌।
विन्दु-नाद-कलातीतं तस्मै श्रीगुरवे नमः॥६॥

अनेक-जन्म-सम्प्राप्त-कर्मबन्ध-विदाहिने।
आज्ञज्ञान-प्रदानेन तस्मै श्रीगुरवे नमः॥७॥

शिष्याणां मोक्षदानाय लीलया देहधारिणे।
सदेहेऽपि विदेहाय तस्मै श्रीगुरवे नमः॥८॥

गुर्वष्टकमिदं स्तोत्रं सायं-प्रातस्तु यः पठेत्‌।
स विमुक्तो भवेल्लोकातं्‌ सद्गुरो कृपया ध्रुवम्‌॥९॥

॥ इति श्रीगार्ग्यमुनि 'द्विजेन्द्र' कवि-संकलितं गुरुवर अष्टकं सम्पूर्णम्‌ ॥