बुधवार, 24 एप्रिल 2024
  1. धर्म
  2. »
  3. सण-उत्सव
  4. »
  5. महाशिवरात्री
Written By वेबदुनिया|

द्वादशज्योतिर्लिङ्गानि

WD
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्। उज्जयिन्यां महाकालमोंकारममलेश्वरम् ।।1।।
परल्यां वैजनाथं च डाकिन्यां भीमशङ्करम्। सेतुबंधें तु रामेशं नागेशं दारुकावने ।।2।।
वारणस्यां तु विश्वेशं त्र्यंबकं गौमतीतटे। हिमालये तु केदारं घुसृणेशं शिवालये।।3।।
एतानि ज्योर्तिलिङ्गानि सायंप्रात: पठेन्नर:। सप्तजन्मकृतं पापं स्मरणेन विनश्यति ।।4।।
इति द्वादशज्योतिर्लिङ्गानि ।।