शनिवार, 20 एप्रिल 2024
  1. धर्म
  2. सण-उत्सव
  3. श्रीरामनवमी
Written By वेबदुनिया|

राम सहस्रनामस्तोत्र ..

श्रीराघवं दशरथात्मजमप्रमेयं
सीतापतिं रघुकुलान्वयरत्नदीपम् .
आजानुबाहुमरविन्ददलायताक्षं
रामं निशाचरविनाशकरं नमामि ..

वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे
मध्ये पुष्पकमासने मणिमये वीरासने सुस्थितम् .
अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं
व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ..

श्रीरामो रामभद्रश्च रामचन्द्रश्च शाश्वतः .
राजीवलोचनः श्रीमान् राजेन्द्रो रघुपुङ्गवः .. १..

जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः .
विश्वामित्रप्रियो दान्तः शत्रुजिच्छत्रुतापनः .. २..

वालिप्रमथनो वाग्मी सत्यवाक् सत्यविक्रमः .
सत्यव्रतो व्रतधरः सदा हनुमदाश्रितः .. ३..

कौसलेयः खरध्वंसी विराधवधपण्डितः .
विभीषणपरित्राता हरकोदण्डखण्डनः .. ४..

सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः .
जामदग्न्यमहादर्पदलनस्ताटकान्तकः .. ५..

वेदान्तसारो वेदात्मा भवरोगस्य भेषजम् .
दूषणत्रिशिरो हन्ता त्रिमूर्तिस्त्रिगुणात्मकः .. ६..

त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः .
त्रिलोकरक्षको धन्वी दण्डकारण्यपावनः .. ७..

अहल्याशापशमनः पितृभक्तो वरप्रदः .
जितेन्द्रियो जितक्रोधो जितामित्रो जगद्गुरुः .. ८..

ऋक्षवानरसंघाती चित्रकूटसमाश्रयः .
जयन्तत्राणवरदः सुमित्रापुत्रसेवितः .. ९..

सर्वदेवादिदेवश्च मृतवानरजीवनः .
मायामारीचहन्ता च महादेवो महाभुजः .. १०..

सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसंस्तुतः .
महायोगी महोदारः सुग्रीवेप्सितराज्यदः .. ११..

सर्वपुण्याधिकफलः स्मृतसर्वाघनाशनः .
आदिदेवो महादेवो महापूरुष एव च .. १२..

पुण्योदयो दयासारः पुराणपुरुषोत्तमः .
स्मितवक्त्रो मिताभाषी पूर्वभाषी च राघवः .. १३..

अनन्तगुणगम्भीरो धीरोदात्तगुणोत्तमः .
मायामानुषचारित्रो महादेवादिपूजितः .. १४..

सेतुकृज्जितवारीशः सर्वतीर्थमयो हरिः .
श्यामाङ्गः सुन्दरः शूरः पीतवासा धनुर्धरः .. १५..

सर्वयज्ञाधिपो यज्वा जरामरणवर्जितः .
शिवलिङ्गप्रतिष्ठाता सर्वावगुणवर्जितः .. १६..

परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः .
परं ज्योतिः परंधाम पराकाशः परात्परः .. १७..

परेशः पारगः पारः सर्वदेवात्मकः परः ..

.. इति श्रीरामाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ..

राजीवलोचनः श्रीमान् श्रीरामो रघुपुङ्गवः .
रामभद्रः सदाचारो राजेन्द्रो जानकीपतिः .. १..

अग्रगण्यो वरेण्यश्च वरदः परमेश्वरः .
जनार्दनो जितामित्रः परार्थैकप्रयोजनः .. २..

विश्वामित्रप्रियो दान्तश्शत्रुजिच्छत्रुतापनः .
सर्वज्ञः सर्वदेवादिः शरण्यो वालिमर्दनः .. ३..

ज्ञानभाव्योऽपरिच्छेद्योवाग्मीसत्यव्रतः शुचिः .
ज्ञानगम्यो दृढप्रज्ञः खरध्वंसी प्रतापवान् .. ४..

द्युतिमानात्मवान् वीरो जितक्रोधोऽरिमर्दनः .
विश्वरूपो विशालाक्षः प्रभुः परिवृढो दृढः .. ५..

ईशः खड्गधरः श्रीमान् कौसलेयोऽनसूयकः .
विपुलांसो महोरस्कः परमेष्ठी परायणः .. ६..

सत्यव्रतः सत्यसंधो गुरुः परमधार्मिकः .
लोकज्ञो लोकवन्द्यश्च लोकात्मालोककृत्परः .. ७..

अनादिर्भगवान् सेव्यो जितमायो रघूद्वहः .
रामो दयाकरो दक्षः सर्वज्ञः सर्वपावनः .. ८..

ब्रह्मण्यो नीतिमान् गोप्ता सर्वदेवमयो हरिः .
सुन्दरः पीतवासाश्च सूत्रकारः पुरातनः .. ९..

सौम्यो महर्षिः कोदण्डी सर्वज्ञः सर्वकोविदः .
कविः सुग्रीववरदः सर्वपुण्याधिकप्रदः .. १०..

भव्यो जितारिषड्वर्गो महोदरोऽघनाशनः .
सुकीर्तिरादिपुरुषः कान्तः पुण्यकृतागमः .. ११..

अकल्मषश्चतुर्बाहुः सर्वावासो दुरासदः .
स्मितभाषी निवृत्तात्मा स्मृतिमान् वीर्यवान् प्रभुः .. १२..

धीरो दान्तो घनश्यामः सर्वायुधविशारदः .
अध्यात्मयोगनिलयः सुमना लक्ष्मणाग्रजः .. १३..

सर्वतीर्थमयश्शूरः सर्वयज्ञफलप्रदः .
यज्ञस्वरूपी यज्ञेशो जरामरणवर्जितः .. १४..

वर्णाश्रमकरो वर्णी शत्रुजित् पुरुषोत्तमः .
विभीषणप्रतिष्ठाता परमात्मा परात्परः .. १५..

प्रमाणभूतो दुर्ज्ञेयः पूर्णः परपुरंजयः .
अनन्तदृष्टिरानन्दो धनुर्वेदो धनुर्धरः .. १६..

गुणाकरो गुणश्रेष्ठः सच्चिदानन्दविग्रहः .
अभिवन्द्यो महाकायो विश्वकर्मा विशारदः .. १७..

विनीतात्मा वीतरागः तपस्वीशो जनेश्वरः .
कल्याणप्रकृतिः कल्पः सर्वेशः सर्वकामदः .. १८..

अक्षयः पुरुषः साक्षी केशवः पुरुषोत्तमः .
लोकाध्यक्षो महामायो विभीषणवरप्रदः .. १९..

आनन्दविग्रहो ज्योतिर्हनुमत्प्र्भुरव्ययः .
भ्राजिष्णुः सहनो भोक्ता सत्यवादी बहुश्रुतः .. २०..

सुखदः कारणं कर्ता भवबन्धविमोचनः .
देवचूडामणिर्नेता ब्रह्मण्यो ब्रह्मवर्धनः .. २१..

संसारोत्तारको रामः सर्वदुःखविमोक्षकृत् .
विद्वत्तमो विश्वकर्ता विश्वहर्ता च विश्वकृत् .. २२..

नित्योनियतकल्याणः सीताशोकविनाशकृत् .
काकुत्स्थः पुण्डरीकाक्षो विश्वामित्रभयापहः .. २३..

मारीचमथनो रामो विराधवधपण्डितः .
दुस्स्वप्ननाशनो रम्यः किरीटी त्रिदशाधिपः .. २४..

महाधनुर्महाकायो भीमो भीमपराक्रमः .
तत्त्वस्वरूपी तत्त्वज्ञः तत्त्ववादी सुविक्रमः .. २५..

भूतात्मा भूतकृत्स्वामी कालज्ञानी महापटुः .
अनिर्विण्णो गुणग्राही निष्कलङ्कः कलङ्कहा .. २६..

स्वभावभद्रश्शत्रुघ्नः केशवः स्थाणुरीश्वरः .
भूतादिः शम्भुरादित्यः स्थविष्ठश्शाश्वतोध्रुवः .. २७..

कवची कुण्डली चक्री खड्गी भक्तजनप्रियः .
अमृत्युर्जन्मरहितः सर्वजित्सर्वगोचरः .. २८..

अनुत्तमोऽप्रमेयात्मा सर्वादिर्गुणसागरः .
समः समात्मा समगो जटामुकुटमण्डितः .. २९..

अजेयः सर्वभूतात्मा विष्वक्सेनो महातपाः .
लोकाध्यक्षो महाबाहुरमृतो वेदवित्तमः .. ३०..

सहिष्णुः सद्गतिः शास्ता विश्वयोनिर्महाद्युतिः .
अतीन्द्र ऊर्जितः प्रांशुरुपेन्द्रो वामनो बली .. ३१..

धनुर्वेदो विधाता च ब्रह्मा विष्णुश्च शंकरः .
हंसो मरीचिर्गोविन्दो रत्नगर्भो महामतिः .. ३२..

व्यासो वाचस्पतिः सर्वदर्पितासुरमर्दनः .
जानकीवल्लभः पूज्यः प्रकटः प्रीतिवर्धनः .. ३३..

सम्भवोऽतीन्द्रियोवेद्योऽनिर्देशोजाम्बवत्प्रभुः .
मदनो मथनो व्यापी विश्वरूपो निरञ्जनः .. ३४..

नारायणोऽग्रणीः साधुर्जटायुप्रीतिवर्धनः .
नैकरूपो जगन्नाथः सुरकार्यहितः स्वभूः .. ३५..

जितक्रोधो जितारातिः प्लवगाधिपराज्यदः .
वसुदः सुभुजो नैकमायो भव्यप्रमोदनः .. ३६..

चण्डांशुः सिद्धिदः कल्पः शरणागतवत्सलः .
अगदो रोगहर्ता च मन्त्रज्ञो मन्त्रभावनः .. ३७..

सौमित्रिवत्सलो धुर्यो व्यक्ताव्यक्तस्वरूपधृक् .
वसिष्ठो ग्रामणीः श्रीमाननुकूलः प्रियंवदः .. ३८..

अतुलः सात्त्विको धीरः शरासनविशारदः .
ज्येष्ठः सर्वगुणोपेतः शक्तिमांस्ताटकान्तकः .. ३९..

वैकुण्ठः प्राणिनां प्राणः कमठः कमलापतिः .
गोवर्धनधरो मत्स्यरूपः कारुण्यसागरः .. ४०..

कुम्भकर्णप्रभेत्ता च गोपिगोपालसंवृतः .
मायावी व्यापको व्यापी रैणुकेयबलापहः .. ४१..

पिनाकमथनो वन्द्यः समर्थो गरुडध्वजः .
लोकत्रयाश्रयो लोकचरितो भरताग्रजः .. ४२..

श्रीधरः सद्गतिर्लोकसाक्षी नारायणो बुधः .
मनोवेगी मनोरूपी पूर्णः पुरुषपुङ्गवः .. ४३..

यदुश्रेष्ठो यदुपतिर्भूतावासः सुविक्रमः .
तेजोधरो धराधारश्चतुर्मूर्तिर्महानिधिः .. ४४..

चाणूरमर्दनो दिव्यश्शान्तो भरतवन्दितः .
शब्दातिगो गभीरात्मा कोमलाङ्गः प्रजागरः .. ४५..

लोकगर्भश्शेषशायी क्षीराब्धिनिलयोऽमलः .
आत्मयोनिरदीनात्मा सहस्राक्षः सहस्रपात् .. ४६..

अमृतांशुर्महागर्भो निवृत्तविषयस्पृहः .
त्रिकालज्ञो मुनिस्साक्षी विहायसगतिः कृती .. ४७..

पर्जन्यः कुमुदो भूतावासः कमललोचनः .
श्रीवत्सवक्षाः श्रीवासो वीरहा लक्ष्मणाग्रजः .. ४८..

लोकाभिरामो लोकारिमर्दनः सेवकप्रियः .
सनातनतमो मेघश्यामलो राक्षसान्तकृत् .. ४९..

दिव्यायुधधरः श्रीमानप्रमेयो जितेन्द्रियः .
भूदेववन्द्यो जनकप्रियकृत्प्रपितामहः .. ५०..

उत्तमः सात्विकः सत्यः सत्यसंधस्त्रिविक्रमः .
सुव्रतः सुलभः सूक्ष्मः सुघोषः सुखदः सुधीः .. ५१..

दामोदरोऽच्युतश्शार्ङ्गी वामनो मधुराधिपः .
देवकीनन्दनः शौरिः शूरः कैटभमर्दनः .. ५२..

सप्ततालप्रभेत्ता च मित्रवंशप्रवर्धनः .
कालस्वरूपी कालात्माकालः कल्याणदःकविः
संवत्सर ऋतुः पक्षो ह्ययनं दिवसो युगः .. ५३..

स्तव्यो विविक्तो निर्लेपः सर्वव्यापी निराकुलः .
अनादिनिधनः सर्वलोकपूज्यो निरामयः .. ५४..

रसो रसज्ञः सारज्ञो लोकसारो रसात्मकः .
सर्वदुःखातिगो विद्याराशिः परमगोचरः .. ५५..

शेषो विशेषो विगतकल्मषो रघुनायकः .
वर्णश्रेष्ठो वर्णवाह्यो वर्ण्यो वर्ण्यगुणोज्ज्वलः .. ५६..

कर्मसाक्ष्यमरश्रेष्ठो देवदेवः सुखप्रदः .
देवाधिदेवो देवर्षिर्देवासुरनमस्कृतः .. ५७..

सर्वदेवमयश्चक्री शार्ङ्गपाणी रघूत्तमः .
मनो बुद्धिरहंकारः प्रकृतिः पुरुषोऽव्ययः .. ५८..

अहल्यापावनः स्वामी पितृभक्तो वरप्रदः .
न्यायो न्यायी नयी श्रीमान्नयो नगधरोध्रुवः .. ५९..

लक्ष्मीविश्वम्भराभर्ता देवेन्द्रो बलिमर्दनः .
वाणारिमर्दनो यज्वानुत्तमो मुनिसेवितः .. ६०..

देवाग्रणीः शिवध्यानतत्परः परमः परः .
सामगेयः प्रियोऽक्रूरः पुण्यकीर्तिस्सुलोचनः .. ६१..

पुण्यः पुण्याधिकः पूर्वः पूर्णः पूरयिता रविः .
जटिलः कल्मषध्वान्तप्रभञ्जनविभावसुः .. ६२..

अव्यक्तलक्षणोऽव्यक्तो दशास्यद्विपकेसरी .
कलानिधिः कलानाथो कमलानन्दवर्धनः .. ६३..

जयी जितारिः सर्वादिः शमनो भवभञ्जनः .
अलंकरिष्णुरचलो रोचिष्णुर्विक्रमोत्तमः .. ६४..