वडिलांवरील 10 विशेष संस्कृत श्लोक

फादर्स डे दरवर्षी जून महिन्याच्या तिसऱ्या रविवारी साजरा केला जातो. वडिलांबाबत संस्कृतमध्ये काय लिहिले आहे ते जाणून घेऊया.

पिता धर्म: पिता स्वर्ग: पिता हि परमं तप:। पितरि प्रीतिमापन्ने सर्वा: प्रीयन्ति देवता:।।

social media

जनिता चोपनेता च, यस्तु विद्यां प्रयच्छति। अन्नदाता भयत्राता, पंचैते पितरः स्मृताः॥- चाणक्य नीति।

social media

न तो धर्मचरणं किंचिदस्ति महत्तरम्‌। यथा पितरि शुश्रूषा तस्य वा वचनक्रिपा॥- वाल्मीकि रामायण, अयोध्या काण्ड।

social media

ज्येष्ठो भ्राता पिता वापि यश्च विद्यां प्रयच्छति। त्रयस्ते पितरो ज्ञेया धर्मे च पथि वर्तिनः॥- वाल्मीकि रामायण, किष्किन्धा काण्ड।

social media

दारुणे च पिता पुत्रे नैव दारुणतां व्रजेत्‌। पुत्रार्थे पदःकष्टाः पितरः प्राप्नुवन्ति हि॥- हरिवंश पुराण, विष्णु पर्व।

social media

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः। चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम्।।

social media

सर्वतीर्थमयी माता सर्वदेवमयः पिता । मातरं पितरं तस्मात् सर्वयत्नेन पूजयेत् ॥

social media

पित्रोश्च पूजनं कृत्वा प्रक्रान्तिं च करोति यः तस्य वै पृथिवीजन्यफलं भवति निश्चितम् ।।

social media

भूमेः गरीयसी माता, स्वर्गात उच्चतरः पिता। जननी जन्मभूमिश्च स्वर्गात अपि गरीयसी ।।

social media

त्वमेव माता च पिता त्वमेव, त्वमेव बन्धुश्च सखा त्वमेव। त्वमेव विद्या च द्रविणम त्वमेव, त्वमेव सर्वमम देव देवः।।

social media