गुरूवार, 28 मार्च 2024
  1. धर्म
  2. सण-उत्सव
  3. श्रीरामनवमी
Written By वेबदुनिया|

अहल्याकृतं रामस्तोत्रम्‌

अहल्योवाचः
अहो कृतार्थाऽस्मि जगन्निवास ते पादाब्जसँल्लग्नरजः कणादहम्‌ ।
स्पृशामि यत्पद्म जशंकरादिभिर्विमृग्यते रन्धितमानसैः सदा ॥१॥
अहो विचित्रं तव राम चेष्टितं मनुष्यभावेन विमोहितं जगत्‌ ।
चलस्यजस्रं चरणादिवर्जितः संपूर्ण आनन्दमयोऽतिमायिकः ॥२॥
यत्पादपंकजपरागपवित्रगात्रा भागीरथी भवविरिंचिमुखान्पुनाति ।
साक्षात्स एव मम दृग्विषयो यदास्ते किं वर्ण्यते मम पुराकृतभागघेयम्‌ ॥३॥
मर्त्यावतारे मनुजाकृतिं हरिं रामाभिधेयं रमणीयदेहिनम्‌ ॥
धनुर्धरं पद्मविशाललोचनं भजामि नित्यं न परान्‌ भजिष्ये ॥४॥
यत्पादपंकरजःश्रुतिभिर्विमृग्यं यन्नाभिपंकजभवः कमलासनश्च ।
यन्नामसाररसिको भगवान्पुरारिस्तं रामचन्द्रमनिशं हृदि भावयामि ॥५॥
यस्यावतारचरितानि विरिंचिलोके गायन्ति नारदमुखा भवपद्मजाद्माः ।
आनन्दजाश्रुपरिषिक्तकुचाग्रसीमा वागीश्वरी च तमहं शरणं प्रपद्मे ॥६॥
सोऽयं परात्मा पुरुषः पुराण एषः स्वयं ज्योतिरनन्त आद्यः ।
मायातनुं लोकविमोहनीयां धत्ते परानुग्रह एष रामः ॥७॥
अयं हि विश्वोद्भवसंयमानामेकः स्वमायागुणबिम्बितो यः ।
विरिंचिविष्णवीश्वरनामभेदान्‌ धत्ते स्वतन्त्रः परिपूर्ण आत्मा ॥८॥
नमोऽस्तु ते रात तवांघ्रिपंकजं श्रिया धृतं वक्षसि लालितं प्रियात्‌ ।
आक्रान्तमेकेन जगत्त्रयं पुरा ध्येयं मुनीन्द्रैरभिमानवर्जितैः ॥९॥
जगतामादिभूतस्त्वं जगत्त्वं जगदाश्रयः ।
सर्वभूतेध्वसंबद्ध एको भाति भवान्परः ॥१०॥
ॐकारवाच्यस्त्वं राम वाचामविषयः पुमान्‌ ।
वाच्यवाचकभेदेन भवानेव जगन्मयः ॥११॥
कार्यकारणकर्तृत्वसफलेसाधनभेदतः ।
एको बिभासि रामस्त्वंमायया बहुरुपया ॥१२॥
त्वन्मायामोहितधियसत्वां न जानन्ति तत्वतः ।
मानुषं त्वाऽभिमन्यते मायिनं परमेश्वरम्‌ ।१३॥
आकाशवत्त्वं सर्वत्र बहिरन्तर्गतोऽमलः ।
असंगो ह्यचलो नित्यः शुद्धो बुद्धः सदव्ययः ॥१४॥
योषिन्मूढाऽहमज्ञा ते तत्वं जाने कथं विभो ।
तस्मात्ते शतशो राम नमस्कुर्यामनन्यधीः ॥१५॥
देव में यत्र कुत्रापि स्थिताया अपि सर्वदा ।
त्वत्पादकमले सक्ता भक्तिरेव सदाऽस्तु मे ॥१६॥
नमस्ते पुरुषाध्यक्ष नमस्ते भक्तवत्सल ।
नमस्तेऽस्तु हृषीकेश नारायण नमोऽस्तु ते ॥१७॥
भवभयहरमेकं भानुकोटिप्रकाशं करधृतशरचापं कालमेघावभासम्‌ ।
कनकरुचिरवस्त्रं रत्नवत्कुण्डलाढयं कमलविशदनेत्रं सानुजं राममीडे ॥१८॥
स्तुत्वैवं पुरुषं साक्षाद्राघवं पुरतः स्थितम्‌ ।
परिक्रम्य प्रणम्याशु सानुज्ञाता ययौ पतिम्‌ ॥१९॥
अहल्यया कृतं स्तोत्रं यः पठेद्भक्तिसंयुतः ।
स मुच्यतेऽखिलैः पापैः परं ब्रह्माधिगच्छति ॥२०॥
पुत्रार्थे यः पठेद्भक्त्या रामः हृदि निधाय च ।
संवत्सरेण लभते वन्ध्या अपि सुपुत्रकम्‌ ॥२१॥
सर्वान्कामानवाप्नोति रामचन्द्रप्रसादतः ॥२२॥
ब्रह्मघ्नो गुरुतल्पगोऽपि पुरुषः स्तेयी सुरापोऽपि वा
मातृभ्रातृविहिंसकोऽपि सततं भोगैकबद्धातुरः ।
नित्यं स्तोत्रमिदं जपन्‌ रघुपतिं भक्त्या हृदिस्थं स्मरन्‌
ध्यायन्मुक्तिमुपैति किं पुनरसौ स्वाचारयुक्तो नरः ॥२३॥

॥ इति श्रीमद्ध्यात्मरामायणे अहल्याविरचितं रामचन्द्रस्तोत्रम्‌ ॥