गुरूवार, 25 एप्रिल 2024
  1. धर्म
  2. सण-उत्सव
  3. श्रीरामनवमी
Written By वेबदुनिया|

ब्रह्मदेवकृतं रामस्तुतिः

ब्रह्मोवाचः
वन्दे देवं विष्णुमशेषस्थितिहेतुं त्वामध्यात्मज्ञानिभिरन्तर्हृदि भाव्यम्‌ ।
हेयाहेयद्वन्द्वविहीनं परमेकं सत्तामात्रं सर्वहृदिस्थं दृशिरूपम्‌ ॥१॥
प्राणापानौ निश्चयबुद्धया हृदि रुद्ध्‌वा छित्वा सर्वं संशयबंधं विषयौघान्‌ ।
पश्यंतीशं यं गतमोहा यतयस्तं वन्दे रामं रत्नकिरीटं रविभासम्‌ ॥२॥
मायातीतं माधवमाद्यं जगदादिं मानातीतं मोहविनाशं मुनिवंद्यम्‌ ।
योगिध्येयं योगविधानं परिपूर्णं वंदे रामं रंजितलोकं रमणीयम्‌ ॥३॥
भावाभावप्रत्ययहीनं भवमुख्यैर्योगासक्तैरर्चितपादांबुजयुग्मम्‌ ।
नित्यं शुद्धं बुद्धमनंतं प्रणवाख्यं वन्दे रामं वीरमशेषासुरदावम्‌ ॥४॥
त्वं मे नाथो नाथितकार्याखिलकारी मानातीतो माधवरूपोऽखिलधारी ।
भक्त्यागम्यो भावित रूपो भवहारी योगाभ्यासैर्भावितचेतःसहचारी ॥५॥
त्वामाद्यंतं लोकततीनां परमीशं लोकानां नो लौकिकमानैरधिगम्यम्‌ ।
भक्तिश्रद्धाभावसमेतैर्भजनीयं वंदे रामं सुन्दरमिन्दीवरनीलम्‌ ॥६॥
को वा ज्ञातुं त्वामतिमानं गतमानं मायासक्तो माधवशक्तो मुनिमान्यम्‌ ।
वृंदारण्ये वन्दितवृन्दारकवृंदं वन्दे रामं भवमुख वंद्यं सुखकन्दम्‌ ॥७॥
नानाशास्त्रैर्वेदकदम्बैः प्रतिपाद्यं नित्यानंदं निर्विषयज्ञानमनादिम्‌ ।
मत्सेवार्थं मानुषभावं प्रतिपन्नं वन्दे रामं भरकतवर्णं मथुरेशम्‌ ॥८॥
श्रद्धायुक्तो यः पठतीमं स्तवमाद्यं ब्राह्मं ब्रह्मज्ञानविधानं भुवि मर्त्यः ।
रामं श्यामं कामितकामप्रदमीशं ध्यात्वा ध्याता पातकजालैर्विगतः स्यात्‌ ॥९॥

॥ इति श्रीमद्ध्यात्मरामायणांतर्गतं ब्रह्मदेवकृतं रामस्तोत्रम्‌ ॥