1. धर्म
  2. सण-उत्सव
  3. श्रावण
Written By

श्री शंकर स्तोत्र Shree Shankar Stotram

Lord Shiva
महामृत्युंजय मंत्र
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् |
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ||
 
शिव मूल मंत्र
ॐ नमः शिवाय॥
 
कर्पूरगौरं करुणावतारम् मंत्र
कर्पूरगौरं करुणावतारम् संसारसारं भुजगेन्द्रहारम् |
सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ||
 
शिव मंत्र अवन्तिकायां विहितावतारं
अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम्।
अकालमृत्यो: परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ॥
 
काशी विश्वनाथ - शिव मंत्र
सानन्दमानन्दवने वसन्तं
आनन्दकन्दं हतपापवृन्दम्।
 
वाराणसीनाथमनाथनाथं
श्रीविश्वनाथं शरणं प्रपद्ये॥
 
Shiva Dhyana Mantra शिव ध्यान मन्त्र
ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं
रत्नाकल्पोज्जवलाड़्गं परशुमृगवराभीतिहस्तं प्रसन्नम्।
 
पद्यासीनं सतन्तात्स्तुतममरगणैव्र्याध्रकृतिं वसानं
विश्वाद्यं विश्वबीजं निखिलभहरं पञ्चवक्त्रं त्रिनेत्रम्।।
 
निर्वाण षटकं 6
अहं निर्विकल्पो निराकाररूपो विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम ।
न चासङ्गतं नैव मुक्तिर्न मेयः चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥