1. धर्म
  2. सण-उत्सव
  3. हनुमान जन्मोत्सव
Written By
Last Modified: रविवार, 21 एप्रिल 2024 (05:06 IST)

हनुमत्पञ्चरत्नम्

Hanuman
वीताखिलविषयेच्छं जातानन्दाश्र। पुलकमत्यच्छम् ।
सीतापति दूताद्यं वातात्मजमद्य भावये हृद्यम् ॥१॥
 
तरुणारुण मुखकमलं करुणारसपूरपूरितापाङ्गम् ।
सन्जीवनमाशासे मञ्जुलमहिमानमञ्जनाभाग्यम् ॥२॥
 
शम्बरवैरिशरातिगमम्बुजदलविपुललोचनोदारम् ।
कम्बुगलमनिलदिष्टम् बिम्बज्वलितोष्ठमेकमवलम्बे ॥३॥
 
दूरीकृतसीतार्तिः प्रकटीकृतरामवैभवस्फूर्तिः ।
दारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥४॥
 
वानरनिकराध्यक्षं दानवकुलकुमुदरविकरसदृशम् ।
दीनजनावनदीक्षं पवन तपः पाकपुञ्जमद्राक्षम् ॥५॥
 
एतत्पवनसुतस्य स्तोत्रं
यः पठति पञ्चरत्नाख्यम् ।
चिरमिहनिखिलान् भोगान् भुङ्क्त्वा
श्रीरामभक्तिभाग्भवति ॥६॥
 
इति श्रीमच्छंकरभगवतः कृतौ हनुमत्पञ्चरत्नं संपूर्णम् ॥