आपल्या पुराणात असलेले आणि नमूद केलेले मंत्र श्लोक आपल्या मुलांना नक्की शिकवा, जीवनातील प्रतिकूल परिस्थितीत ह्यांचा स्मरणाने शक्ती मिळते..
				  													
						
																							
									  
	1 प्रात: कर-दर्शनम् 
	कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती।
	करमूले तु गोविन्दः प्रभाते करदर्शनम्॥
				  				  
	2.पृथ्वी क्षमा प्रार्थना
	समुद्रवसने देवि पर्वतस्तनमंडिते।
	विष्णु पत्नि नमस्तुभ्यं पाद स्पर्शं क्षमस्व मे॥
				  											 
						
	 
							
							 
							
 
							
						
						 
																	
									  
	3.त्रिदेवांसह नवग्रह स्मरण
	ब्रह्मा मुरारी स्त्री पुरान्तकारी भानु: शशि भूमिसुतो बुधश्च।
				  																								
											
									  
	गुरुश्च शुक्र: शनि राहु केतव: कुर्वन्तु सर्वे मम सुप्रभातम्॥
	4.स्नान मंत्र
	गंगे च यमुने चैव गोदावरी सरस्वती।
				  																	
									  
	नर्मदे सिन्धु कावेरी जलेस्मिन् सन्निधिं कुरु॥
	5.सूर्य नमस्कार
	ॐ सूर्य आत्मा जगतस्तस्थुषश्च।।
				  																	
									  
	आदित्यस्य नमस्कारं ये कुर्वन्ति दिने दिने।
	दीर्घमायुर्बलं वीर्यं व्याधि शोक विनाशनम्
				  																	
									  
	सूर्य पादोदकं तीर्थ जठरे धारयाम्यहम्॥
	 
	ॐ मित्राय नम:
	ॐ रवये नम:
	ॐ सूर्याय नम:
				  																	
									  
	ॐ भानवे नम:
	ॐ खगाय नम:
	ॐ पूष्णे नम:
	ॐ हिरण्यगर्भाय नम:
	ॐ मरीचये नम:
	ॐ आदित्याय नम:
				  																	
									  
	ॐ सवित्रे नम:
	ॐ अर्काय नम:
	ॐ भास्कराय नम:
	ॐ श्री सवितृ सूर्यनारायणाय नम:
	आदिदेव नमस्तुभ्यं प्रसीदमम भास्कर।
				  																	
									  
	दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते॥
	6.संध्याकाळ दीप दर्शन
	शुभं करोतु कल्याणम् आरोग्यम् धनसंपदा।
				  																	
									  
	शत्रुबुद्धिविनाशाय दीपज्योति नमोऽस्तु ते॥
	 
	दीपो ज्योतिः परं ब्रह्म दीपो ज्योतिर्जनार्दनः।
				  																	
									  
	दीपो हरतु मे पापं संध्यादीप नमोऽस्तु ते॥
	7.गणपती स्तोत्र
	गणपती: विघ्नराजो लम्बतुंडो गजानन:।
				  																	
									  
	द्वै मातुरश्च हेरम्ब एकदंतो गणाधिप:॥
	विनायक: चारुकर्ण: पशुपालो भवात्मज:।
	द्वादशैतानि नामानि प्रातरुत्थाय य: पठेत्॥
				  																	
									  
	विश्वं तस्य भवेद् वश्यं न च विघ्नं भवेत् क्वचित्।
	विघ्नेश्वराय वरदाय सुरप्रियाय।
	लम्बोदराय विकटाय गजाननाय॥
				  																	
									  
	नागाननाय श्रुतियज्ञविभूषिताय।
	गौरीसुताय गणनाथ नमो नमस्ते॥
	शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजं।
				  																	
									  
	प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
	8.आदिशक्ती वंदना
	सर्वमंगल मांगल्ये शिवे सर्वार्थसाधिके।
				  																	
									  
	शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते॥
	9.शिव स्तुती
	कर्पूर गौरं करुणावतारं,
				  																	
									  
	संसार सारं भुजगेन्द्रहारं।
	सदा वसंतं हृदयारविन्दे,
	भवं भवानी सहितं नमामि॥
	10. विष्णू स्तुती
				  																	
									  
	शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
	विश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम्।
	लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम्
				  																	
									  
	वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्॥
	11. श्री कृष्ण स्तुती
	कस्तूरी तिलक ललाटपटले, वक्षस्थले कौस्तुभं।
				  																	
									  
	नासाग्रे वरमौक्तिकं करतले, वेणु करे कंकणम्॥
	सर्वांगे हरिचन्दनं सुललितं, कंठे च मुक्तावलि।
				  																	
									  
	गोपस्त्री परिवेष्टितो विजयते, गोपाल चूडामणी॥
	मूकं करोति वाचालं पंगुं लंघयते गिरिम्।
				  																	
									  
	यत्कृपा तमहं वन्दे परमानन्द माधवम्॥
	12.श्रीराम वंदना
	लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथम्।
				  																	
									  
	कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये॥
	13.एक श्लोकी रामायण
	आदौ रामतपोवनादि गमनं हत्वा मृगं कांचनम्।
				  																	
									  
	वैदेही हरणं जटायु मरणं सुग्रीवसम्भाषणम्॥
	बालीनिर्दलनं समुद्रतरणं लंकापुरीदाहनम्।
				  																	
									  
	पश्चाद्रावण कुम्भकर्णहननं एतद् श्री रामायणम्॥
	14.सरस्वती वंदना
	या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता।
				  																	
									  
	या वींणावरदण्डमण्डितकरा या श्वेतपदमासना॥
	या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता।
				  																	
									  
	सा माम पातु सरस्वती भगवती
	निःशेषजाड्याऽपहा॥
	15.हनुमंत वंदना
	अतुलितबलधामं हेमशैलाभदेहम्।
				  																	
									  
	दनुजवनकृषानुम् ज्ञानिनांग्रगणयम्।
	सकलगुणनिधानं वानराणामधीशम्।
	रघुपतिप्रियभक्तं वातजातं नमामि॥
				  																	
									  
	मनोजवं मारुततुल्यवेगम जितेन्द्रियं बुद्धिमतां वरिष्ठं।
	वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणम् प्रपद्ये॥
				  																	
									  
	16.स्वस्ती-वाचन
	ॐ स्वस्ती न इंद्रो वृद्धश्रवाः
	स्वस्ती नः पूषा विश्ववेदाः।
				  																	
									  
	स्वस्ती नस्तार्क्ष्यो अरिष्ट्टनेमिः
	स्वस्ति नो बृहस्पतिर्दधातु॥
	17.शांती पाठ
				  																	
									  
	ऊँ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते।
	पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥
				  																	
									  
	 
	ॐ द्यौ: शान्तिरन्तरिक्ष (गुँ) शान्ति:,
	पृथिवी शान्तिराप: शान्तिरोषधय: शान्ति:।
	वनस्पतय: शान्तिर्विश्वे देवा: शान्तिर्ब्रह्म शान्ति:,
				  																	
									  
	सर्व (गुँ) शान्ति:, शान्तिरेव शान्ति:, सा मा शान्तिरेधि॥
	 
	॥ॐ शांति: शांति: शांति:॥