शनिवार, 27 एप्रिल 2024
  1. धर्म
  2. सण-उत्सव
  3. श्रीरामनवमी
Written By वेबदुनिया|

श्री सीतारामाष्टकम्‌

ब्रह्ममहेंद्रसुरेंद्रमरुद्गणरुद्रमुनींद्रगणैरतिरम्य
क्षीरसरित्पतितीरमुपेत्य नुतं हि सतामवितारमुदारम्‌ ।
भूमिभरप्रशमार्थमथ प्रथितप्रकटीकृतचिद्घनमूर्तिं त्वां
भजती रघुनन्दन देहि दयाघन मे स्वपदांबुजदास्यम्‌ ॥१॥
पद्मदलायतलोचन हे रघुवंशविभूषण देव दयालो
निर्मलनीरदनीलतनोऽखिललोकहृदम्बुजभासक भानो ।
कोमलगात्र पवित्रपदाब्जरजःकणपावितगौतमकांत त्वां भजतो... ॥२॥
पूर्ण परात्पर पालय मामतिदीनमनाथनमनंतसुखाब्धे
प्रावृडदभ्रतडित्सुमनोहर पीतवरांबर राम नमस्ते ।
कामविभंजन कांततरानन कांचनभूषण रत्नकिरीट त्वां भजतो...॥३॥
दिव्यशरच्छशिकांतिहरोज्ज्वलमौक्तिकमाल विशालसुमौले
कोटिरविप्रभ चारुचरित्र पवित्र विचित्रधनुः शरपाणे ।
चंडमहाभुजदंडविखण्डितराक्षसराजमहागजदण्डं त्वां भजतो... ॥४॥
दोषविहिंस्रभुजंगसहस्रसुरोषमहानलकीलकलापे
जन्मजरामरणोर्मिमये मदमन्मथनक्रविचक्रभवाब्धौ ।
दुःखनिधौ च चिरं पतितं कृपयाद्य समुद्धर राम ततो मां त्वां भजतो... ॥५॥
संसृतिघोरमदोत्कटकुंजरतृटक्षुदनीरदपिंडिततुंडं
दण्डकरोन्मथितं च रजस्तंउन्मदमोहपदोज्झितमार्तम्‌ ।
दीनमनन्यगतिं कृपणं शरणागतमाशु विमोचय मूढं त्वां भजतो... ॥६॥
जन्मशतार्जितपापसमन्वितहृत्कमले पतिते पशुकल्पे
हे रघुवीर महारणधीर दयां कुरु मय्यतिमन्दमनीषे ।
त्वं जननी भगिनी च पिता मम तावदसि त्ववितापि कृपालो त्वां भजतो... ॥७॥
त्वां तु दयालुमकिंचनवत्सलमुत्पलहारमपारमुदारं राम
विहाय कमन्यमनामयमीश जनं शरणं ननु यायाम्‌ ।
त्वत्पदपद्ममतः श्रितमेव मुदा खलु देव सदाव ससीत त्वां भजतो... ॥८॥
यः करुणामृतसिंधुरनाथजनोत्तमबन्धुरजोत्तमकारी
भक्तभयोर्मिभवाब्धितरिः सरयूतटिनीतटचारुविहारी ।
तस्य रघुप्रवरस्य निरन्तरमष्टकमेतदनिष्टहरं वै यस्तु
पठेदमरः स नरो लभतेऽच्युतरामपदांबुजदास्यम्‌ ॥९॥

॥ अच्युतयतिविरचितं श्री सीतारामाष्टकं संपूर्ण ॥