सोमवार, 21 एप्रिल 2025
  1. धर्म
  2. सण-उत्सव
  3. दत्त जयंती
Written By
Last Modified: गुरूवार, 17 एप्रिल 2025 (06:01 IST)

श्री गुरूदत्ताष्टक

dattatreya ashtakam
श्री गुरुदत्ताष्टक
 
इंदुकोटितेज-करुणासिंधु-भक्तवत्सलम् ।
नंदनात्रिसूनुदत्त, इंदिराक्ष-श्रीगुरुम् ।
 
गंधमाल्यअक्षतादिवृंददेववंदितम् ।
वंदयामि नारसिंहसरस्वतीश पाहि माम् ॥१
 
मोहपाशअंधकारछायदूरभास्करम् ।
आयताक्ष, पाहिश्रियावल्लभेशनायकम् ।
 
सेव्यभक्तवृंदवरद, भूयो भूयो नमाम्यहम् ।
वंदयामिनारसिंह सरस्वतीश पाहि माम् ॥२
 
चित्तजादिवर्गषट्‍कमत्तवारणांकुशम् ।
तत्त्वसारशोभितात्मदत्त- श्रियावल्लभम् ।
 
उत्तमावतार-भूतकर्तृ-भक्तवत्सलम् ।
वंदयामि नारसिंहसरस्वतीश पाहि माम् ॥३
 
व्योमवायुतेज-आपभूमिकर्तृमीश्वरम् ।कामक्रोधमोहरहितसोमसूर्यलोचनम् ।
 
कामितार्थदातृभक्तकामधेनु-श्रीगुरुम् ।
वंदयामि नारसिंहसरस्वतीश पाहि माम् ॥४
 
पुंडरीक-आयताक्ष, कुंडलेंदुतेजसम् ।
चंडुदुरितखंडनार्थ -दंडधारि-श्रीगुरुम् ।
 
मंडलीकमौलि-मार्तंडभासिताननं ।
वंदयामि नारसिंहसरस्वतीश पाहि माम् ॥५
 
वेदशास्त्रस्तुत्यपाद, आदिमूर्तिश्रीगुरुम् ।
नादबिंदुकलातीत-कल्पपादसेव्ययम् ।
 
सेव्यभक्तवृंदवरद, भूयो भूयो नमाम्यहम् ।
वंदयामिनारसिंह सरस्वतीश पाहि माम् ॥६
 
अष्टयोगतत्त्वनिष्ठ, तुष्टज्ञानवारिधिम ।कृष्णावेणितीरवासपंचनदीसंगमम् ।
 
कष्टदैन्यदूरिभक्ततुष्टकाम्यदायकम् ।
वंदयामि नारसिंहसरस्वतीश पाहि माम् ॥७
 
नारसिंहसरस्वती-नामअष्टमौक्तिकम् ।हारकृत्यशारदेनगंगाधर आत्मजम् ।
 
धारणीकदेवदीक्षगुरुमूर्तितोषितम् ।परमात्मानंदश्रियापुत्रपौत्रदायकम् ॥८
 
नारसिंहसरस्वतीय-अष्टकं च यः पठेत् ।घोरसंसारसिंधुतारणाख्यसाधनम् ।
 
सारज्ञानदीर्घआयुरारोग्यादिसंपदम् ।चारुवर्गकाम्यलाभ,वारंवारं यज्जपेत ॥९
 
इति श्री गुरुप्रार्थनाष्टकं संपूर्णं