श्री घोरकष्टोद्धरणस्तोत्रम्
संकटनिवारण होण्यासाठी तसेच गुरूग्रहपिडा दूर होण्यासाठी प्रभावी दत्तस्तोत्रे घोरकष्टोद्धरण स्तोत्र
श्रीपाद श्री वल्लभ त्वं सदैव, श्रीदत्तास्मान पाहि देवाधिदेव ।
भावग्राह्य क्लेशहारिन सुकीर्ते, घोरात्कष्टात उध्दरास्मान नमस्ते ।।१।।
त्वं नो माता, त्वं पिताप्तो धिपस्त्वं, त्राता योगक्षेमकृत, सदगुरुस्त्वम् ।
त्वं सर्वस्वं, नः प्रभो विश्र्वमूर्ते, घोरात्कष्टात उध्दरास्मान नमस्ते ।।२।।
पापं तापं व्याधि माधिं च दैन्यं, भीतिं क्लेशं त्वं हराशु त्वदन्यम् ।
त्रातारं नो वीक्ष ईशास्तजूर्ते, घोरात्कष्टात उध्दरास्मान नमस्ते ।।३।।
नान्यस्त्राता नापि दाता न भर्ता, त्वत्तो देव त्वं शरण्योकहर्ता ।
कुर्वात्रेयानुग्रहं पूर्णराते, घोरात्कष्टात उध्दरास्मान नमस्ते ।।४।।
धर्मे प्रीतिं सन्मतिं देवभक्तिं, सत्संगाप्तिं देहि भुक्तिं च मुक्तिम् ।
भावासक्तिं चाखिलानन्दमूर्ते, घोरात्कष्टात उध्दरास्मान नमस्ते ।।५।।
श्र्लोक पंचक मेतद्यो लोकमंगल वर्धनम् ।
प्रपठेन्नियतो भक्त्या स श्रीदत्तप्रियो भवेत् ।।
।।इति श्रीमद् वासुदेवानंद सरस्वतीकृतं घोरकष्टधरण स्तोस्त्रं संपूर्णम्।।
।।श्री गुरू दत्तात्रेयार्पणमस्तू।।