शुक्रवार, 26 एप्रिल 2024
  1. धर्म
  2. सण-उत्सव
  3. दीपावली
Written By

दिवाळी: कुबेर पूजा आणि दीप पूजा

दिवाळीच्या दिवशी लक्ष्मी पूजनासोबत कुबेर आणि दीप पूजा याचे देखील खूप महत्त्व आहे. या दिवशी महालक्ष्मी, सरस्वती आणि गणपतीची पूजा झाल्यावर कुबेराची पूजा या प्रकारे करावी.
 
ताम्हनात किंवा केळीच्या पानावर ठेवलेल्या चांदीच्या नाण्यांची, दागिन्यांची, नोटांची धनपति कुबेर म्हणून पूजा करावी. संपत्तीवर गंधाक्षता व फूल वाहावे. नमस्कार करावा- 
ॐ धनदाय नमस्तुभ्यं निधिपद्माधिपाय च ।
भवंतु त्वत्प्रसादान्मे धनधान्यादिसंपदः ॥
ॐ द्रव्यनिधिस्थान-कुबेराय नमः । ध्यान-आवाहनादिसकलपूजार्थे गंधाक्षतपुष्पाणि समर्पयामि ।
 
 
दीप पूजा
दिव्यांच्या सजावटीला गंधपुष्प, अक्षता व हळदकुंकू वाहून नमस्कार करावा- 
 
भो दीप ब्रह्मरूपस्त्वमन्धकारनिवारक ।
इमां मया क्रुता पूजां गृह्णन् तेजः प्रवर्तय ॥
दीपावलिं मया दत्तां गृहाण त्वं सुरेश्वरि ।
आरार्तिक्यप्रदानेन ज्ञानदृष्टिप्रदा भव ॥
अग्निज्योती रविः ज्योतिश्चन्द्रज्योतिस्तथैव च ।
उत्तमः सर्वतेजस्सु दीपोऽयं प्रतिगृह्यताम् ॥
दीपावल्यै नमः । सकलपूजार्थे गंधाक्षतान् पुष्पं हरिद्राकुंकुमं च समर्पयामि ।
 
प्रार्थना 
महालक्ष्मी -महासरस्वती यांची प्रार्थना उभे राहून हात जोडून करावी- 
 
नमस्ते सर्वदेवानां वरदाऽसि हरिप्रिये ।
गतिर्या त्वत्प्रपन्नानां सा मे भूयात्त्वदर्चनात् ॥१॥
विश्वरूपस्य भार्याऽसि पद्मे पद्मालये शुभे ।
महालक्ष्मि नमस्तुभ्यं सुखरात्रिं कुरुष्व मे ॥२॥
वर्षाकाले महाघोरे यन्मया दुष्कृतं कृतम् ।
सुखरात्रिः प्रभातेऽद्य तन्मेऽलक्ष्मीं व्यपोहतु ॥३॥
या रात्रिः सर्वभूतानां या च देवेष्ववस्थिता ।
संवत्सरप्रिया या च सा ममास्तु सुमंगलम् ॥४॥
माता त्वं सर्वभूतानां देवाना सृष्टिसंभवा ।
आख्याता भूतले देवि सुखरात्रि नमोऽस्तु ते ॥५॥
दामोदरि नमस्तेऽस्तु नमस्त्रैलोक्यमातृके ।
नमस्तेऽस्तु महालक्ष्मि त्राहि मां परमेश्वरि ॥६॥
शंखचक्रगदाहस्ते शुभ्रवर्णे शुभानने ।
मह्यमिष्टवरं देहि सर्विसिद्धिप्रदायिनि ॥७॥
नमस्तेऽस्तु महालक्ष्मि महासौख्यप्रदायिनि ।
सर्वदा देहि मे द्रव्यं दानाय भुक्तिहेतवे ॥८॥
धनं धान्यं धरां हर्म्यं कीर्तिमायुर्यशः श्रियः ।
तुरगान्दन्तिनः पुत्रान्महालक्ष्मि प्रयच्छ मे ॥९॥
यन्मया वांछितं देवि तत्सर्वं सफलं कुरु ।
न बाध्यतां कुकर्माणि संकटान्मे निवारय ॥१०॥
न्यूनं वाऽप्यतुलं वापि यन्मया मोहितं कृतम् ।
सर्वं तदस्तु संपूर्णं त्वत्प्रसादान्महेश्वरि ॥११॥
 
आवाहनं न जानामि न जानामि तवार्चनम् । पूजां चैव जानमि क्षम्यतां परमेश्वरि ॥१॥
गतं पापं गत दुःखं गतं दारिद्यमेव च । आगता सुखसंपत्तिः पुण्याच्च तव दर्शनात् ॥२॥
रूपं देहि जयं देहि यशो देहि द्विषो जहि । पुत्रान्देहि धनं देहि सर्वकांमाश्च देहि मे ॥३॥
अपराधसहस्त्रं च क्रियतेऽहर्निशं मया । दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥४॥
यस्य स्मृत्या च नामोक्त्या तपः पूजाक्रियादिषु । न्यूनं संपूर्णता याति सद्यो वंदे तमच्युतम् ॥५॥
मंत्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि । यत्कृतं तु मया देवि परिपूर्णम् तदस्तु मे ॥६॥
 
दोनदा आचमन करावे. एक एक पळी पाणी उजव्या हाताने प्राशन करावे- 
ॐ केशवाय नमः । ॐ नारायणाय नमः । ॐ माधवाय नमः ।
 
एक पळी पाणी उजव्या हाताने ताम्हनात सोडावे-
 
ॐ गोविंदाय नमः ।
ॐ विष्णवे नमः ।
ॐ मधुसूदनाय नमः ।
ॐ त्रिविक्रमाय नमः ।
ॐ वामनाय नमः ।
ॐ श्रीधराय नमः ।
ॐ ह्रषीकेशाय नमः ।
ॐ पद्मनाभाय नमः ।
ॐ दामोदराय नमः ।
ॐ संकर्षणाय नमः ।
ॐ वासुदेवाय नमः ।
ॐ प्रद्युम्नाय नमः ।
ॐ अनिरुद्धाय नमः ।
ॐ पुरुषोत्तमाय नमः ।
ॐ अधोक्षजाय नमः ।
ॐ नारसिंहाय नमः ।
ॐ अच्युताय नमः ।
ॐ जनार्दनाय नमः ।
ॐ उपेन्द्राय नमः ।
ॐ हरये नमः ।
ॐ श्रीकृष्णाय नमः ।
 
यानंतर प्राणायाम करावा -
अनेन यथाज्ञानेन यथामिलित उपचारद्रव्यैर्मया कृतषोडशोपचार - पूजनेन भगवत्यः श्रीमहालक्ष्मी - सरस्वत्यादिदेवताः प्रीयन्ताम्‍ न मम ।
ॐ तत्सन्महालक्ष्म्यै समर्पणमस्तु ॥
 
पळीभर पाणी उजव्या हातावरून ताम्हनात सोडावे व पूजकाने नमस्कार करावा.