गुरूवार, 28 मार्च 2024
  1. धर्म
  2. हिंदू
  3. हिंदू धर्माविषयी
Written By

श्री विष्णु सहस्त्र शाप विमोचन विधी

vishnu sahastra shaap vimochan vidhi
श्री विष्णु सहस्त्र शाप विमोचन विधीविना श्री विष्णु सहस्त्र पाठ केल्याचे फळ प्राप्त होत नाही. कारण हा पाठ महादेवाद्वारे शापित आहे म्हणून आधी याला शापमुक्त करणे आवश्यक आहे.
का आवश्यक आहे शाप विमोचन
विष्णो: सहस्त्रनाम्नां यो न कृत्वा शापमोचनम।
पठेच्छुभानि सर्वाणि स्तुस्तस्य निष्फलानि तुम।।
अर्थात विष्णुसहस्त्र पाठ शापविमोचनविना केल्यास निष्फळ होतं.
 
विनियोग: अस्य श्री विष्णोर्दिव्यसहस्त्रनाम्नां रुद्रशापविमोचन मंत्रस्य महादेवऋषि: । अनुष्टुप छन्द: । श्री रुद्रानुग्रह‍शक्तिर्देवता: । सुरेश शरणंशर्मेति बीजं। अनन्तो हुत भुग भोक्तेति शक्ति:। सुरेश्वरायेति कीलकं। रुद्रशाप विमोचने विनियोग:।
या पश्चात न्यासचे विधान आहे. सर्वप्रथम करन्यास करुन नंतर हृदयादि न्यास विधान आहे.
 
करन्यास: ऊँ क्लीं ह्रां हृदयाय नम: । ऊँ ह्रीं तर्जनीभ्यां नम: । ऊँ ह्रुं मध्यमाभ्यां नम: । ऊँ ह्रैं अनामिकाभ्यां नम: । ऊँ ह्रौं कनिष्किाभ्यां नम: । ऊँ ह्र: करतलकरपुष्ठाभ्यां नम: ।
 
हृदयादिन्यास : ऊँ क्लीं ह्रां हृदयाय नम: । ऊँ ह्रीं शिरसे स्वाहा। ऊँ ह्रुं शिखायै वौषट । ऊँ ह्रैं कवचाय हुम्। ऊँ ह्रौं नेत्रत्रयाय नम: । ऊँ ह्यु: अस्त्राय फट।
 
नंतर शापविमोचन मंत्राचा शंभर वेळा जप करावा।
मंत्र- ऊँ क्लीं ह्रां ह्रीं ह्रूं ह्रैं हूँ स्वाहा
 
आता विष्णु सहस्त्रापाठ विधी सुरु होते. याचे विनियोग करावे.
विनियोग- ऊँ अस्य श्री विष्णोर्दिव्य सहस्त्रनाम स्तोत्रमंत्रस्य भगवान् वेदव्यास ऋषि: । श्री विष्णु: परमात्मा देवता अनुष्टुप छन्द: । अमृतांशूद्भवो भानुरिति बीजम। देवकीनन्दन: स्रष्टेति शक्ति: । त्रिसामा सामग: सामेति हृदयं। शड्खभृन्नन्दकी चक्रिति कीलकं शार्ड्गधन्वा गदाधर इत्यस्त्रं। रथांगपाणिरक्षोभ्य इति कवचं। उद्भव: क्षोभणो देव इति परमोमन्त्र:। श्री महाविष्णु प्रीत्यर्थे पचे विनियोग:। 
 
नंतर करन्यास-हृदयादिन्यास करायचे आहे.
करन्यास- ऊँ विश्वं विष्णुर्वषट्कार इत्यड्गुष्ठभां नम:। अमृतांशूद्भवो भानुरिति तर्जनीभ्यां नम:। ब्रह्मण्यो ब्रह्मकृद ब्रह्मेति मध्यमाभ्यां नम:। सुवर्णबिन्दुरक्षोभ्य इत्यनामिकाभ्यां नम:। निमिषोनिमिष: स्त्रग्वीति कनिष्ठिकाभ्यां नम:। रथांगपाणिरक्षोभ्य इति करतलकरपुष्ठाभ्यां नम:।
 
हृदयादिन्यास- सुव्रत: सुमुख: सूक्ष्म: ज्ञानाय हृदयाय नम:। सहस्त्रमूर्धा विश्वात्मा ऐश्वराय शिरसे स्वाहा। सहस्त्रार्चि: सप्तजिह्व शक्त्यै शिखायै वौषट। त्रिसामा सामग: साम बलाय कवाचय हुम्। रथाड्गपाणिरक्षोभ्य तेजसे नेत्राभ्यां वौषट। शाईगधन्वा गदाधर: वीर्याय अस्त्राय फट। ऋतु: सुदर्शन: काल: भूभुर्व: स्वरों। इति दिग्बन्ध:। 
 
पश्चात भगवान विष्णुंचे ध्यान करा.
ध्यान- सशड्खचक्रं सकिरीट कुण्डलं सपीतवस्त्रं सरसीरहेक्षणं।
संहारवक्ष स्थल कौस्तुभ श्रियं नमामि विष्ञं शिरसाचतुभुजं।।
किंवा
ध्यान- शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं। विश्वाधारं गगनसदृशं मेघवर्ण शुभांगं।
लक्ष्मीकान्तं मलमनयनं योगिभिर्ध्यानगम्यं। वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथं।।