रविवार, 28 एप्रिल 2024
  1. धर्म
  2. हिंदू
  3. सण
Written By
Last Updated : सोमवार, 18 सप्टेंबर 2023 (07:03 IST)

Hartalika Tritiya 2023 Puja Vidhi हरितालिका संपूर्ण पूजा विधी साहित्य आणि मंत्रासह

Hartalika Tritiya 2023 Pujan Vidhi
गणेश चतुर्थींच्या आदल्या दिवशी म्हणजे भाद्रपद शुद्ध तृतियेला हरतालिका किंवा हरितालिका असे म्हणतात. या दिवशी स्त्रियांनी हे व्रत करावे.
 
महादक्षिणा, पूजा साहित्य व ब्राह्मण दक्षिणा
हळद, कुंकू, गुलाल, रांगोळी, तांब्या, ताम्हण, पळी, भांडे, पाट, गंध, अक्षता, बुक्का, फुले, तुळशी, दूर्वा, उदबत्ती, कापूर, निरांजन, विड्याची पाने 12, कापसाची वस्त्रे, जानवे, सुपार्‍या 12, फळे, 2 नारळ, गूळ-खोबरे, बांगड्या, फणी, गळेसरी, पंचामृत- साहित्य (दूध, दही, तूप, मध, साखर), 5 खारका, 5 बदाम, वाळू 1 भाडे भरुन, 2 हरतालिकेच्या मूर्ती, सौभाग्यवायनाचे साहित्य, तांदूळ, 1 नारळ, 1 फळ, 1 सुपली, आरसा, फणी, हिरव्या बांगड्या 4, हळद-कुंकू डब्या 2, सुटे पैसे, सौभाग्यवायन देणे शक्य नसल्यास दक्षिणा द्यावी.
 
हरितालिकेच्या पूजेला लागणारी फुले व पत्री-
1. अशोकाची पाने 2. आवळीची पाने, 3. दूर्वांकुर पत्रे, 4. कण्हेरीची पाने, 5. कदंबाची पाने, 6. ब्राह्मीची पाने, 7. धोतर्‍याची पाने, 8. आघाड्याची पाने, 9. सर्व प्रकाराची पाने, 10. बेलाची पाने,
 
1. चाफ्याची फुले, 2. केवडा, 3. कण्हेरीची फुले, 4.  बुकुळीची फुले, 5. धोतर्‍याची फुले, 6. कमळाची फुले, 7. शेवंतीची फुले, 8. जास्वंदीची फुले, 9. मोगर्‍याची फुले, 10. अशोकाची फुले.
 
अथ पूजाप्रारंभ:
प्राण प्रतिष्ठा: प्रथम आपल्या इष्ट देवतांना हळदकुंकू वाहून देवापुढे विडा ठेवावा. विड्याची दोन पाने, त्यावर सुटे पैसे व त्यावर 1 सुपारी ठेवून देवाला नमस्कार करावा. गुरुजींना म्हणजे आपल्या उपाध्यायांना व वडिलमंडळींना नमस्कार करुन आसनावर बसावे. नंतर उपाध्यायांनी चौरंगावर अक्षता ठेवून त्यावर हरितालिकेच्या दोन मूर्ती ठेवून नंतर वाळूचे लिंग तयार करावे. नंतर प्राण प्रतिष्ठा करावी.
 
अथ प्राणप्रतिष्ठाप्रारंभ: । संपूर्ण प्राण प्रतिष्ठेचे मंत्र होयपर्यंत मूर्तीच्या हृदयाला हात लावून ठेवावा.
 
अस्य श्री प्राण प्रतिष्ठामंत्रस्य ब्रह्माविष्णुमहेश्वरा ऋषय: । ऋग्यजु: सामाथर्वाणि छंदांसि। पराप्राणशक्तिर्देवता। आं बीजम्। र्‍हीं शक्ति: । क्रों कीलकम्।
अस्यां (मृन्मय) मूर्तो प्राणप्रतिष्ठापने। विनियोग:। ऊँ आं र्‍हीं क्रों। अं यं रं लं वं शंषं सं हं ळं क्षं अ:। क्रों र्‍हीं आं। हंसा: सोऽहम्।।
अस्यां मूर्तो जीव इह स्थितः ॥ ॐ आं र्‍हीं क्रोम् ॥ अं यं रं लं वं शं षं सं हं ळं क्षं अः ॥ क्रों र्‍हीं आम्। हंस: सोऽहम्।।
अस्यां मूर्तो प्राणा इह प्राणा: ॥ ॐ आं र्‍हीं क्रोम् ॥ अं यं रं लं वं शं षं सं हं ळं क्षं अः ॥ क्रों र्‍हीं आम्। हंस: सोऽहम्।।
अस्यां मूर्तो सर्वेन्द्रियाणि वाडमनस्त्वकचक्षुः श्रोत्रजिह्वा घ्राणपाणिपाद पायूपस्थानी हैवागत्य सुखं चिरं तिष्ठन्तु स्वाहा ॥ ॐ असुनीते पुनरस्मासु । चक्षुः पुनः प्राणमिह नो धेहि भोगं । ज्योक् पश्येम सूर्यमुच्चरन्तमनुमते मृळया नः स्वस्ति ॥ ॐ चत्वारि वाक् परिमिता पदानि । तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि । निहिता नेगयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥ गर्भाधानादि पंचदशसंस्कार सिद्धयर्थं पंचदशप्रणवावृत्तिः करिष्ये ॐ १५
( मूर्तीच्या ह्रदयाला हात लावून ओंकार पंधरा वेळा म्हणावा . )
 
रक्तांभोधिस्थपो तोल्लसदरुण सरोजाधि रुढाकराब्जैः पाशं कोदंडमिक्षू द्भवमय गुणमप्यंकुशं पंचबाणान् ॥ विभ्राणासृक्कपालं त्रिनयन लसितापीन वक्षोरुहाडया देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः पराः नः ॥१॥
 
तच्चक्षुर्देवहितं शुक्रमुच्चरम् ॥ पश्येम शरदः शतं जीवेम शरदः शतं ।
( या मंत्राने देवाच्या डोळयांना दूर्वांनी तूप लावावे . )
 
श्रीउमामहेश्वराभ्यां नमः सकलपूजार्थे गंधाक्षतपुष्पं समर्पयामि धूपदीपौ च समर्पयामि , नैवेद्यं समर्पयामि , सुवर्णपुष्पार्थे दक्षिणां समर्पयामि । अनेक कृतपूजनेन तेन श्रीउमामहेश्वरौ प्रीयेताम् ।
 
वरील दिलेल्या नाममंत्राने देवास गंध, अक्षता व फुले वाहावी. नंतर उदबत्ती ओवाळावी. निरांजन ओवाळावे. दुधाचा नैवेद्य दाखवावा. नंतर दोन विडयाची पाने व सुपारी वर दक्षिणा ठेवावी . नमस्कार करुन डाव्या हातात पळीभर पाणी घेऊन उजव्या हातावरुन ताम्हणात पाणी सोडावे.
 
अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च । अस्यै देवत्वमर्चायै मामहेत्विचकच्चन ।
 
ज्या वेळेस वरील प्राणप्रतिष्ठा करणे अशक्य असेल त्या वेळी ( अस्यै प्राणाः ) हा मंत्र म्हणून प्राणप्रतिष्ठा करावी 

॥ अथ पूजाप्रारंभः ॥
प्रथम आपल्या इष्ट देवतांना हळदकुंकू वाहून देवापुढे विडा (विडयाची पाने दोन त्यावर एक सुपारी) ठेवून देवाला नमस्कार करावा. गुरुजींना म्हणजे उपाध्यायांना व वडील मंडळींना नमस्कार करुन आसनावर बसावे. नंतर पूजेला सुरुवात करावी.
 
द्विराचम्य ० पुढे दिलेल्या चोवीस नावांपैकी पहिल्या तीन नावांचा उच्चार करुन प्रत्येक नावाच्या शेवटी संध्येच्या पळीने उजव्या हातावर पाणी घेऊन प्राशन करावे. चौथ्या नावाचा उच्चार करुन संध्येच्या पळीने उजव्या हातावर पाणी घेऊन उदक सोडावे. याप्रमाणे दोन वेळा करावे.
 
१) केशवाय नमः २) नारायणाय नमः ३) माधवाय नमः ४) गोविंदाय नमः ५) विष्णवे नमः ६) मधुसूदनाय नमः
७) त्रिविक्रमाय नमः ८) वामनाय नमः ९) श्रीधराय नमः १०) ह्रषीकेशाय नमः ११) पद्मनाभाय नमः १२) दामोदराय नमः १३) संकर्षणाय नमः १४) वासुदेवाय नमः १५) प्रद्युम्नाय नमः १६) अनिरुद्धाय नमः १७) पुरुषोत्तमाय नमः १८) अधोक्षजाय नमः १९) नारसिंहाय नमः २०) अच्युताय नमः २१) जनार्दनाय नमः २२) उपेंद्राय नमः २३) हरये नमः २४) श्रीकृष्णाय नमः
 
येथून पुढे ध्यान करावे ते असेः - हातात अक्षता घेऊन दोन्ही हात जोडावे व आपली दृष्टी आपल्या समोरील देवाकडे लावावी.
 
श्रीमन्महागणाधिपतये नमः । इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः । ग्रामदेवताभ्यो नमः । स्थानदेवताभ्यो नमः । वास्तुदेवताभ्यो नमः । मातापितृभ्यां नमः । श्रीलक्ष्मीनारायणाभ्यां नमः । सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमो नमः ॥ निर्विघ्नमस्तु । सुमुखश्चैकदंतश्च कपिलो गजकर्णकः । लंबोदरश्च विकटो विघ्ननाशो गणाधिपः ॥ धूम्रकेतुर्गणाध्यक्षो भालचंद्रो गजाननः । द्वादशैतानि नामानि यः पठेत् शृणुयादपि ॥ विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा । संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥ शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजम् ॥ प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशांतये ॥ सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके ॥ शरण्ये त्र्यंबके गौरि नारायणि नमोस्तु ते ॥ सर्वदा सर्वकार्येषु नास्ति तेषाममंगलम् । येषां ह्रदिस्थो भगवान् मंगलायतनं हरिः । तदेव लग्नं सुदिनं तदेव ताराबलं चंद्रबलं तदेव । विद्याबलं दैवबलं तदेव लक्ष्मीपते तेंघ्रियुगं स्मरामि ॥ लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ॥ येषामिंदीवरश्यामो ह्रदयस्थो जनार्दनः ॥ विनायकं गुरुं भांनुं ब्रह्मविष्णुमहेश्वरान् ॥ सरस्वतीं प्रणौम्यादौ सर्वकार्यार्थसिद्धये ॥ अभीप्सितार्थ सिद्धयर्थं पूजितो यः सुरासुरैः ॥ सर्वविघ्न हरस्तस्मै गणाधिपतये नमः ॥ सर्वेष्वारब्धकार्येषु त्रयस्त्रिभुवनेश्वरः ॥ देवा दिशंतु नः सिद्धिं ब्रह्मेशानजनार्दनाः ॥
 
श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणो द्वितीये परार्धे विष्णुपदे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वंतरे कलियुगे प्रथमचरणे भरतवर्षे भरतखंडे जंबुद्वीपे दंडकारण्ये देशे गोदावर्याः दक्षिणे तीरे शालिवाहनशके अमुकनाम संवत्सरे दक्षिणायने वर्षाऋतौ भाद्रपद मासे शुक्ल पक्षे तृतीयां तिथौ अद्यवासरः वासरस्तु अमुक वासरे अमुक दिवस नक्षत्रे अमुकस्थिते वर्तमाने चंद्रे अमुकस्थिते श्रीसूर्ये अमुकस्थिते श्रीदेवगुरौ शेषेषु गृहेषु यथायथं राशिस्थानस्थितेषु सत्सु शुभनामयोगे शुभकरणे एवंगुण विशेषण विशिष्टायां शुभपुण्यतिथौ मम आत्मनः सकलशास्त्र पुराणोक्त फलप्राप्तर्थे श्रीपरमेश्वर प्रीत्यर्थे मम इह जन्मनि जन्मांतरे च अखंडित सौभाग्य पुत्रपौत्रादि अभिवृद्धि धनधान्य दीर्घायुष्यादिसकल सिद्धि द्वारा हरितालिका व्रतांगत्वेन प्रतिवार्षिक विहितं उमामहेश्वर देवता प्रीत्यर्थं यथाज्ञानेन यथामिलित उपचारद्रव्यैः षोडशोपचार पूजनमहं करिष्ये ॥
 
(उजव्या हातात पाणी घेऊन ताम्हणात सोडावे.)
तत्रादौ निर्विघ्नतासिद्धयर्थं महागणपतिपूजनं कलशघंटापूजनं च करिष्ये ॥
(नंतर तांदुळावर सुपारी ठेवून गणपतीचे ध्यान करावे.)
वक्रतुंड महाकाय सूर्यकोटिसमप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥१॥
(या मंत्राने गणपतीवर अक्षता वाहाव्या.)
अस्मिन् पूगीफले ऋद्धिबुद्धिसहितं महागणपतिं सांगं सपरिवारं सायुधं सशक्तिकं आवाहयामि ॥ महागणपतिं ध्यायामि ॥ महागणपतये नमः ॥ आसनार्थे अक्षतान् समर्पयामि ॥ महागणपतये नमः पाद्यं समर्पयामि ॥
(या मंत्राने पळीभर पाणी घालावे.)
महागणपतये नमः अर्घ्यं समर्पयामि ॥
(या मंत्राने गंधाक्षतामिश्रित पाणी घालावे.)
 
महागणपतये नमः आचमनीयं समर्पयामि ॥
(या मंत्राने पळीभर पाणी घालावे.)
 
महागणपतये नमः स्नानं समर्पयामि ॥
(या मंत्राने देवाला स्नान घालावे.)
 
महागणपतये नमः सुप्रतिष्ठितमस्तु ॥ महागणपतये नमः वस्त्रोपवस्त्रार्थे कार्पासवस्त्रे समर्पयामि ॥
(या मंत्राने कापसाची दोन वस्त्रे गणपतीला वाहावी.)
 
महागणपतये नमः यज्ञोपवीतं समर्पयामि ॥
(या मंत्राने जानवे वाहावे.)
 
महागणपतये नमः विलेपनार्थे चंदनं समर्पयामि ॥
(या मंत्राने गंध लावावे.)
 
महागणपतये नमः अलंकारार्थे अक्षतान् समर्पयामि ॥ ऋद्धिसिद्धिभ्यां नमः ॥ हरिद्रां कुंकुमं सौभाग्यद्रव्यं समर्पयामि ॥
(या मंत्राने हळदकुंकू वाहावे.)
 
महागणपतये नमः ॥ सिंदूरं नानापरिमलद्र्व्याणि समर्पयामि ॥
(या मंत्राने शेंदूर व बुक्का अर्पण करावा.)
 
महागणपतये नमः ॥ पूजार्थे ऋतुकालोद्भव पुष्पाणि दूर्वांकुरांश्च समर्पयामि ॥
(या मंत्राने तांबडी फुले व दूर्वा वाहाव्या.)
 
महागणपतये नमः ॥ धूपं समर्पयामि ॥
(या मंत्राने उदबत्ती ओवाळावी)
 
महागणपतये नमः ॥ दीपं समर्पयामि ॥
(या मंत्राने निरांजन ओवाळावे)
 
महागणपतये नमः ॥ नैवेद्यार्थे गुडखाद्यनैवेद्यं समर्पयामि ॥
(पाण्याने चौकोनी मंडळ काढून त्यावर गूळखोबरे ठेवून त्याचा नैवेद्य गणपतीला समर्पण करावा व पुढील मंत्राने म्हणावे)
 
प्राणाय नमः ॥ अपानाय नमः ॥ व्यानाय नमः ॥ उदानाय नमः ॥ समानाय नमः ॥ ब्रह्मणे नमः ॥ नैवेद्यमध्ये प्राशनार्थे पानीयं समर्पयामि ॥
(असे म्हणून ताम्हनात पळीभर पाणी सोडावे)
 
प्राणाय नमः हे मंत्र पुन्हा एकदा म्हणावे . नंतर
उत्तरापोशनं समर्पयामि ॥ हस्तप्रक्षालनं समर्पयामि ॥ मुखप्रक्षालनं समर्पयामि ॥
(या मंत्राने तीन वेळा पाणी सोडावे)
 
करोद्वर्तनार्थे चंदनं समर्पयामि ॥
(या मंत्राने गणपतीला गंध लावावे)
 
मुखवासार्थे पूगीफलतांबूलं सुवर्णनिष्क्रय दक्षिणां समर्पयामि ॥
(या मंत्राने विड्यावर दक्षिणा ठेवून त्यावर पाणी सोडावे)
 
महागणपतये नमः ॥ मंत्रपुष्पं समर्पयामि ॥
(गणपतीला फूल वाहावे . नंतर हात जोडून प्रार्थना करावी)
 
कार्ये मे सिद्धिमायातु प्रसन्ने त्वयि धातरि ॥ विघ्नानि नाशमायांतु सर्वाणि सुरनायक ॥ अनया विघ्नेश्वरपूजया सकलविघ्नहर्ता महागणपतिः प्रीयताम् ॥
 
॥ कलशपूजा ॥
(नंतर तांब्याची पूजा करावी)
 
कलशस्य मुखे विष्णुः कंठे रुद्रः समाश्रितः । मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणास्मृताः ॥ कुक्षौ तु सागराः सर्वे सप्तद्विपा वसुंधरा । ऋग्वेदोथ यजुर्वेदः सामवेदो ह्यथर्वणः ॥ अंगैश्च सहिताः सर्वे कलशं तु समाश्रिताः ॥ अत्र गायत्रीसावित्री शांतिः पुष्टिकरी तथा । आयांतु देवपूजार्थं दुरितक्षयकारकाः ॥ गंगे च यमुने चैव गोदावरि सरस्वतिः ॥ नर्मदे सिंधु कावेरि जलेस्मिन् सन्निधिं कुरु । कलशाय नमः ॥ सर्वोपचारार्थे गंधाक्षतपुष्पं समर्पयामि ॥
(या मंत्राने तांब्याला गंध, अक्षता व फूल लावावे)
 
॥ घंटापूजा ॥
आगमार्थं तु देवानां गमनार्थं तु रक्षसाम् ॥ कुर्वे घंटारवं तत्र देवताह्वानलक्षणम् ॥१॥
घंटाद्रेव्यै नमः ॥ सर्वोपचारार्थे गंधाक्षतपुष्पं समर्पयामि ॥
(या मंत्राने घंटेला, गंध, अक्षता व फूल लावावे)
 
घंटानादं कुर्यात् ।
(या मंत्राने घंटा वाजवावी)
 
अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा ॥ यः स्मरेत् पुंडरीकाक्षं स बाह्याभ्यंतरः शुचिः पूजाद्रव्याणि संप्रोक्ष्य आत्मानं च प्रोक्षेत् ॥
(या मंत्राने फुलाने पूजेच्या साहित्यावर पाणी शिंपडून नंतर आपल्या अंगावर शिंपडावे)
 
अथ ध्यानम् ।
(हातात अक्षता घेऊन हरतालिकेचे ध्यान करावे)
 
पीतकौशेयवसनां हेमाभां कमलासनाम् ॥ भक्तानां वरदां नित्यं पार्वतीं चिंतयाम्यहम् ॥ विधाय वालुकालिंगमर्चयंती महेश्वरम् ॥ पूर्णेंदुवदनां ध्यायेद्धरितालीं वरप्रदाम् ॥१॥
 
मंदारमाला कुलितालकायै कपालमालां कितशेखराय ॥ दिव्यांबरायै च दिगंबराय नमः शिवायै च नमः शिवाय ॥ श्रीउमामहेश्वराभ्यां नमः ॥ ध्यायामि
(अक्षता वाहाव्या)
 
देवि देवि समागच्छ प्रार्थयेहं जगन्मये ॥ इमां मया कृतां पूजां गृहाण सुरसत्तमे ॥ श्रीउमामहेश्वराभ्यां नमः । आवाहनार्थे अक्षतान् समर्पयामि ।
(या मंत्राने अक्षता वाहाव्या)
 
भवानि त्वं महादेवि सर्वसौभाग्यदायके ॥ अनेक रत्नसंयुक्तमासनं प्रतिगृह्यताम् ॥ श्रीउमामहेश्वराभ्यां नमः ॥ आसनार्थे अक्षतान् समर्पयामि ।
(या मंत्राने अक्षता वाहाव्या)
 
सुचारुशीतलं दिव्यं नानागंध समन्वितम् ॥ पाद्यं गृहाण देवेशि महादेवि नमोस्तु ते ॥ श्रीउमा महेश्वराभ्यां नमः ॥ पादयोः पाद्यं समर्पयामि ॥
(या मंत्राने पळीभर पाणी घालावे)
 
श्रीपार्वति महाभागे शंकरप्रियवादिनि ॥ अर्घ्यं गृहाण कल्याणि भर्त्रा सह पतिव्रते ॥ श्रीउमामहेश्वराभ्यां नमः ।
(या मंत्राने गंध अक्षता व फूलमिश्रित पाणी घालावे)
 
गंगाजलं समानीतं सुवर्णकलशे स्थितं ॥ आचम्यतां महाभागे रुद्रेण सहितेनघे ॥ श्रीउमामहेश्वराभ्यां नमः । आचमनीयं समर्पयामि ।
(या मंत्राने एक पळीभर पाणी घालावे)
 
दद्याज्य मधुसंयुक्तं मधुपर्कं मयानघे ॥ दत्तं गृहाण देवेशि भवपाशविमुक्तये ॥ मधुपर्कं समर्पयामि ।
(या मंत्राने दही व मध एकत्र करुन वाहावे)
 
गंगासरस्वती रेवापयोष्णी नर्मदाजलैः ॥ स्नापितासि मया देवि तथा शांतिं कुरुष्व मे ॥ श्रीउमामहेश्वराभ्यां नमः ॥ स्नानीयं समर्पयामि ।
(या मंत्राने देवाला पाणी घालावे)
 
पंचामृतैः स्नपयिष्ये ॥
(असे म्हणून ताम्हनात पळीभर पाणी सोडावे)
 
सौरभेयं महद्दिव्यं पवित्रं पुष्टिवर्धनं ॥ स्नानार्थं ते मया दत्तं दुग्धं गृहणीष्व ते नमः ॥ श्रीउमामहेश्वराभ्यां नमः पयः स्नानं समर्पयामि ॥ पयःस्नानानंतरं शुद्धोदकस्नानं समर्पयामि ॥
(देवाला दूध घालावे. नंतर दोन पळया पाणी घालावे)
 
सकलपूजार्थे अक्षतान् समर्पयामि ।
(असे म्हणून देवाला अक्षता वाहाव्या)
 
जगदेतद्दधासि त्वं त्वमेव जगतां हितम् ॥ मया निवेदितं भक्त्या दधि स्नानाय गृह्यताम् श्रीउमामहेश्वराभ्यां नमः ॥ दधिस्नानं समर्पयामि ॥ दधिस्नानानंतरं शुद्धोदकस्नानं समर्पयामि ॥ शुद्धोदक स्नानानंतरं आचमनीयं समर्पयामि ।
(या मंत्राने दही घालून नंतर दोन पळया पाणी घालावे)
 
सकलपूजार्थे अक्षतान् समर्पयामि ।
(असे म्हणून देवाला अक्षता वाहाव्या)
 
घृतकुंभसमायुक्तं घृतयोने घृतप्रिये ॥ घृतभुग्घृतधामासि घृतस्नानाय गृह्यताम् । श्रीउमामहेश्वराभ्यां नमः ॥ घृतस्नानं समर्पयामि ॥ घृतस्नानानंतरं शुद्धोदकस्नानं समर्पयामि ॥ शुद्धोदकस्नानानंतरं आचमनीयं समर्पयामि ।
(या मंत्राने देवाला तूप लावून नंतर दोन पळया पाणी घालावे)
 
सकलपूजार्थे अक्षतान् समर्पयामि ।
(असे म्हणून अक्षता वाहाव्या)
 
सर्वोषधिसमुत्पन्नं पीयूषसदृशं मधु ॥ स्नानार्थं ते प्रयच्छामि गृहाण परमेश्वरि । श्रीउमामहेश्वराभ्यां नमः ॥ मधुस्नानं समर्पयामि ॥ मधुस्नानानंतरं शुद्धोदकस्नानं समर्पयामि ॥ शुद्धोदकस्नानानंतरं आचमनीयं समर्पयामि ।
(या मंत्राने देवाला मध लावून नंतर दोन पळया पाणी घालावे)
 
सकलपूजार्थे अक्षतान् समर्पयामि ।
(असे म्हणून अक्षता वाहाव्या)
 
इक्षुदंडसमुत्पन्ना रस्या स्निग्धतरा शुभा ॥ शर्करेयं मया दत्ता स्नानार्थं प्रतिगृह्यताम् । श्रीउमामहेश्वराभ्यां नमः । शर्करास्नानं समर्पयामि । शर्करास्नानानंतरं शुद्धोदकस्नानं समर्पयामि ॥ शुद्धोदक स्नानानंतरं आचमनीयं समर्पयामि ॥
(या मंत्राने देवाला साखर लावावी. नंतर देवाला दोन पळया पाणी घालावे)
 
सकलपूजार्थे अक्षतान् समर्पयामि ।
(असे म्हणून देवाला अक्षता वाहाव्या)
 
कर्पूरैलाकुंकुमादि सुगंधिद्र्व्यसंयुतम् ॥ गंधोदकमुभे शुद्धं स्नानार्थं प्रतिगृह्यताम् ॥ श्रीउमामहेश्वराभ्यां नमः ॥ गंधोदकस्नानं समर्पयामि ॥ गंधोदक स्नानानंतरं शुद्धोदकस्नानं समर्पयामि ।
(या मंत्राने देवाला गंधमिश्रित पाणी घालावे . नंतर पळीभर पाणी घालावे)
 
श्रीउमामहेश्वराभ्यां नमः ॥ नाममंत्रेण गंधादिना संपूज्य श्रीउमामहेश्वराभ्यां नमः ॥ गंधाक्षतपुष्पं समर्पयामि ।
(देवाला गंध, अक्षता व फुले वाहावी)
 
श्रीउमामहेश्वराभ्यां नमः ॥ हरिद्रांकुंकुमं सौभाग्यद्रव्याणि समर्पयामि ।
(देवाला हळद, कुंकू वगैरे वाहावे)
 
श्रीउमामहेश्वराभ्यां नमः धूपं समर्पयामि ॥
(देवाला उदबत्ती ओवाळावी)
 
श्रीउमामहेश्वराभ्यां नमः दीपं समर्पयामि ।
(देवाला दिवा ओवालावे)
 
श्रीउमामहेश्वराभ्यां नमः ॥ नैवेद्यार्थे पयोनैवेद्यं समर्पयामि ॥ प्राणाय नमः ॥ अपानाय नमः ॥ व्यानाय नमः ॥ उदानाय नमः ॥ समानाय नमः ॥ ब्रह्मणे नमः ॥
 
(या मंत्रांनी पाण्याने चौकोनी मंडळ करुन त्यावर दुधाची वाटी ठेवून नैवेद्य दाखवावा . नंतर पुढील मंत्राने ताम्हनात पाणी सोडून पुन्हा नैवेद्य दाखवावा)
 
मध्येप्राशनार्थे पानीयं समर्पयामि ॥ प्राणाय नमः ॥ अपानाय नमः ॥ व्यानाय नमः ॥ उदानाय नमः ॥ समानाय नमः ॥ ब्रह्मणे नमः ॥ उत्तरापोशनं समर्पयामि ॥ ह्स्तप्रक्षालनं समर्पयामि ॥ मुखप्रक्षालनं समर्पयामि ॥ करोद्वर्तनार्थे चंदनं समर्पयामि ॥
 
(वरील मंत्राने तीनदा ताम्हनात पाणी सोडून देवाला गंध लावावे)
 
श्रीउमामहेश्वराभ्यां नमः ॥ मुखवासार्थे पूगीफलतांबूलं सुवर्णनिष्क्रय दक्षिणां समर्पयामि ।
(वरील मंत्राने देवापुढे विडयावर दक्षिणा ठेवून त्यावर पाणी सोडावे)
 
श्रीउमामहेश्वराभ्यां नमः ॥ मंत्रपुष्पं समर्पयामि ॥ नमस्करोमि ॥
(या मंत्राने देवाला फूल वाहून नमस्कार करावा)
 
अनेन कृतपंचोपचारपूजनेन तेन श्रीउमामहेश्वरौ प्रीयेताम् ॥
(असे म्हणून ताम्हनात पळीभर पाणी सोडावे)
 
उत्तरे निर्माल्यं विसृज्य अभिषेकं कुर्यात् ॥
(वरील मंत्राने देवावरील निर्माल्य उत्तर दिशेला टाकून नंतर देवावर अभिषेक करावा)
 
महिम्नः पारं ते परमविदुषो यद्यसदृशी स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ॥ अथावाच्चः सर्वः स्वमतिपरिणामाबधि ग्रुहणन् ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥१॥
अतीतः पंथानं तव च महिमा वाडमनसयोरतद्वयावृत्या यं चकितमभिधत्ते श्रुतिरपि । स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥२॥
मधुस्फीता वाचः परममृतं निर्मितवतस्तव ब्रह्मन् किं वागपि सुरगरोर्विस्मयपदं । मम त्वेतां वाणीं गुणकथनपुण्येन भवतः पुनामीत्यर्थेस्मिन् पुरमथनबुद्धिर्व्यवसिता ॥३॥
तवैश्वर्ये यत्तज्जगदुदय रक्षाप्रलयकृत् त्रयीवस्तुव्यस्तं तिसृषु गुणभिन्नासु तनुषु ॥ अभव्यानामस्मिन् वरद रमणीयामरमणीं विहंतुं व्याक्रोशीं विद्‍धत इहैके जडधियः ॥४॥
किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति किमुपादान इति च ॥ अतर्क्यैश्वर्ये त्वय्यनवसर दुःस्थो हतधियः कुतर्कोयं कांश्चिन् मुखरयति मोहाय जगतः ॥५॥
 
अमृताभिषेकोस्तु शांतिः पुष्टिस्तुष्टिश्चास्तु ॥ श्रीउमामहेश्वराभ्यां नमः महाभिषेकं समर्पयामि ॥ स्नानांते आचमनीयं समर्पयामि ।
(वरील मंत्राने देवावर अभिषेक केल्यावर आचमनाकता एक पळीभर शुद्ध पाणी घालावे)
 
काश्मीरागरुकस्तूरीकर्पूरमलयान्वितं । उद्वर्तनं मया वृत्तं स्नानार्थं प्रतिगृह्यताम् ।
(या मंत्राने देवाला सुवासिक तेल लावून ऊन पाण्याने स्नान घालावे)
 
सर्वभूषाधिके सौम्ये लोकलज्जानिवारणे मयोपपादिते तुभ्यं वाससी प्रतिगृह्यताम् ॥ श्रीउमामहेश्वराभ्यां नमः ॥ वस्त्रोपवस्त्रे समर्पयामि ।
(या मंत्राने देवाला कापसाची वस्त्रे वाहावी)
 
मंत्रभयं मया दत्तं परब्रह्ममयं शुभं उपवीतमिदं सूत्रं गृहाण जगदंबिके ॥ श्रीमहेश्वराय नमः यज्ञोपवीतं समर्पयामि ॥
(या मंत्राने देवाला जानवे वाहावे)
 
कुंकुमागरुकर्पूर कस्तुरीचंदनैर्युतम् । विलेपनं महादेवि तुभ्यं दास्यामि भक्तितः ॥ श्रीउमामहेश्वराभ्यां नमः ॥ विलेपनार्थे चंदनं समर्पयामि ।
(या मंत्राने देवाला गंध लावावे)
 
रंजिताः कुंकुमौघेन अक्षताश्चातिशोभनाः ॥ भक्त्या समर्पितस्तुभ्यं प्रसन्ना भव पार्वति ॥ श्रीउमामहेश्वराभ्यां नमः अलंकारार्थे अक्षतां समर्पयामि ।
(या मंत्राने देवाला अक्षता वाहाव्या)
 
हरिद्रां कुंकुमं चैव सिंदुरं कज्जलान्वितम् ॥ सौभाग्यं द्र्व्यसंयुक्तं गृहाण परमेश्वरि ॥ उमायै नमः ॥ सौभाग्यद्रव्याणि समर्पयामि ॥
(या मंत्राने देवीला हळदकुंकू लावावे)
 
नवरत्नादिभिर्बद्धां सौवर्णेन च तंतुभिः ॥ निर्मितां कंचुकीं भक्त्या गृहाण परमेश्वरि ॥ श्रीउमायै नमः ॥ कंचुकीं समर्पयामि ॥
(या मंत्राने कंचुकीबद्दल अक्षता वाहाव्या)
 
पट्टसूत्रभवं दिव्यं स्वर्णादिमणिभिर्युतम् ॥ सौमंगल्याभिवृद्धयर्थं कंठसूत्रं ददामि ते ॥ श्रीउमायै नमः ॥ कंठसूत्रं समर्पयामि ॥
(या मंत्राने देवीला गळेसरी वाहावी)
 
ताडपत्राणि दिव्यानि विचित्राणि शुभानि च । कराभरणयुक्तानि गौरि त्वं प्रतिगृह्यताम् ॥ उमायै नमः ताडपत्रं समर्पयामि ॥
(या मंत्राने देवीला ताडपत्र वाहावे)
 
सुनीलभ्रमराभासं कज्जलं नेत्रमंजनम् ॥ मया दत्तमिदं भक्त्या कज्जलं प्रतिगृह्यताम् । श्रीउमायै नमः ॥ कज्जलं समर्पयामि ।
(या मंत्राने देवीला काजळ लावावे)
 
विद्युदरुणसंकाशं जपाकुसुमंसन्निमं ॥ सिंदुरं ते प्रदास्यामि सौभाग्यं देहि मे चिरम् ॥ श्रीउमायै नमः सिंदुरं ते प्रदास्यामि सौभाग्यं देहि मे चिरम् ‍ ॥ श्रीउमायै नमः सिंदूरं समर्पयामि ॥
(या मंत्राने देवीला शेंदूर वाहावा)
 
स्वभावसुंदरांगी त्वं नानारत्नदिभिर्युता ॥ भूषणानि विचित्राणि प्रीत्यर्थं प्रतिगृह्यताम् ॥ श्रीउमायै नमः आभरणानि समर्पयामि ॥
(या मंत्राने आभरणाबद्दल अक्षता वाहाव्या)
 
नानासुगंधिकं द्रव्यं चूर्णीकृत्या प्रयत्नतः । ददामि ते महादेवि प्रीत्यर्थं प्रतिगृह्यताम् ॥ उमायै नमः नानापरिमल द्रव्यं समर्पयामि ॥
(या मंत्राने बुक्का, अष्टगंधादि वाहावे)
 
करवीरैर्जाति कुसुमैश्चंपकैर्बकुलैः शुभैः । शतपत्रैश्च कहलरिरर्चयेत् परमेश्वरि ॥ सेवंतिका बकुल चंपक पाटलाब्जै पुन्नागजातिकरवीर रसालपुष्पैः । बिल्वप्रवाल तुलसीदल मालतीभिस्त्वां पूजयामि जगदीश्वर मे प्रसीद ॥ नानाविधानि पुष्पाणि अनेकैः पुष्पजातिभिः । मया समर्पितानि त्वं गृहाण परमेश्वरि ॥ श्रीउमामहेश्वराभ्यां नमः ॥ ऋतुकालौद्भव पुष्पाणि समर्पयामि ॥
 
(या मंत्राने देवाला नाना प्रकारची फुले वाहावी)

॥ अथांगपूजा ॥
 
(पुढील प्रत्येक नाममंत्राने अवयवांना उद्देशून देवाला अक्षता वाहाव्या)
 
श्रीउमायै नमः पादौ पूजयामि ॥ गौर्यै नमः गुल्फौ पूजयामि ॥ पार्वत्यै नमः जानुनी पूजयामि ॥ जगद्धात्र्यै नमः जंघे पूजयामि ॥ जगत्प्रतिष्ठायै नमः ऊरु पूजयामि ॥ शांतिरुपिण्यै नमः कटिं पूजयामि ॥ हरायै नमः गुह्यं पूजयामि ॥ माहेश्वर्यै नमः नाभिं पूजयामि ॥ शांभव्यै नमः ह्रदयं पूजयामि ॥ शूलपाणये नमः कंठं पूजयामि ॥ पिनाकधृषे नमः बाहूं पूजयामि ॥ शिवायै नमः मुखं पूजयामि ॥ पशुपतिप्रियायै नमः नेत्रे पूजयामि ॥ गंगायै नमः ललाटं पूजयामि ॥ महालावण्यायै नमः शिरः पूजयामि ॥ सच्छिदानंदरुपिण्यै नमः सर्वांगं पूजयामि ॥
 
॥ अथ पत्रपूजा ॥
 
अशोकायै नमः अशोकपत्रं समर्पयामि ॥
(या नाममंत्राने देवाला अशोकाची पाने वाहावी)
 
जगद्धात्र्यै नमः धात्रीपत्रं समर्पयामि ॥
(या मंत्राने आवळीची पाने वाहावी)
 
माहेश्वर्यै नमः दूर्वापत्रं समर्पयामि ॥
(या मंत्राने दूर्वा वाहाव्या)
 
कपर्दिन्यै नमः करवीरपत्रं समर्पयामि ॥
(या मंत्राने कण्हेरीची पाने वाहावी)
 
कपालधारिण्यै नमः कदंबपत्रं समर्पयामि ॥
(या मंत्राने कदंबाची पाने वाहावी)
 
पार्वत्यै नमः ब्राह्मीपत्रं समर्पयामि ॥
(या मंत्राने ब्राह्मीची पाने वाहावी)
 
धूर्जटायै नमः धत्तूरपत्रं समर्पयामि ॥
(या मंत्राने धोतर्‍याची पाने वाहावी)
 
त्रिपुरांतकायै नमः अपामार्गपत्रं समर्पयामि ॥
(या मंत्राने आघाडयाची पाने वाहावी)
 
सर्वेश्वर्यै नमः नानाविधपत्राणि समर्पयामि ॥
(या मंत्राने अनेक प्रकारची पत्री वाहावी)
 
॥ अथ पुष्पपूजा ॥
 
चतुर्वर्गप्रदायै नमः चंपकपुष्पं समर्पयामि ॥
(या मंत्राने चाफ्याची फुले वाहावी)
 
बुद्धिप्रियायै नमः केतकीपुष्पं समर्पयामि ॥
(या मंत्राने केवडा वाहावा)
 
कौमार्ये नमः करवीरपुष्पं समर्पयामि ॥
(या मंत्राने कण्हेरीची फुले वाहावी)
 
कुमार्यै नमः बकुलपुष्पं समर्पयामि ॥
(या मंत्राने बकुळीची फुले वाहावी)
 
धनदायै नमः धत्तूरपुष्पं समर्पयामि ॥
(या मंत्राने धोतर्‍याची फुले वाहावी)
 
शांभव्यै नमः शतपत्रपुष्पं समर्पयामि ॥
(या मंत्राने सूर्यकमळ वाहावे)
 
चामुंडायै नमः पद्मपुष्पं समर्पयामि ।
(या मंत्राने कमळाचे फूल वाहावे)
 
जगद्धात्र्यै नमः जपापुष्पं समर्पयामि ॥
(या मंत्राने जास्वंदीची फुले वाहावी)
 
माहेश्वर्यै नमः मल्लिकापुष्पं समर्पयामि ।
(या मंत्राने मोगरीची फुले वाहावी)
 
मेरुमंदारवासिन्यै नमः अशोकपुष्पं समर्पयामि ॥
(या मंत्राने अशोकाची फुले वाहावी)
 
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्र्यायुधं त्रिजन्मपाप संहारमेकबिल्वं शिवार्पणम् । त्रिशाखैर्बिल्वपत्रैश्च अश्चिद्रैः कोमलैः शुभैः । तव पूजां करिष्यामि अर्पयामि सदाशिव ॥ श्रीउमामहेश्वराभ्यां नमः ॥ बिल्वपत्राणि समर्पयामि ॥
(या मंत्राने देवाला बेलाची पाने वाहावी)
 
देवदुमरसोद्भूतः कृष्णागरुसमन्वितः ॥ अनीतोयं मया धूपो भवानि प्रतिगृह्यताम् ॥ श्रीउमामहेश्वराभ्यां नमः ॥ धूपं समर्पयामि ॥
(या मंत्राने देवाला उदबत्ती ओवाळावी)
 
त्वं ज्योतिः सर्वदेवानां तेजसां तेज उत्तमम् । आत्मज्योतिः परं धाम दीपोयं प्रतिगृह्यताम् ॥ श्रीउमामहेश्वराभ्यां नमः ॥ दीपं समर्पयामि ॥
(या मंत्राने नीरांजन ओवाळावे)
 
अन्नं चतुर्विधं चारुरसैः षडभिः समन्वितम् । भक्ष्यभोज्यसमायुक्तं नैवेद्यं प्रतिगृह्यताम् ॥ श्रीउमामहेश्वराभ्यां नमः ॥ रंभाफलादिनैवेद्यं समर्पयामि ॥
(या मंत्राने नैवेद्य दाखवावा)
 
प्राणाय नमः ॥ अपानाय नमः ॥ व्यानाय नमः ॥ उदानाय नमः ॥ समानाय नमः ॥ ब्रह्मणे नमः ॥ नमस्ते देवदेवेशि सर्वतृप्तिकरं परम् । मया निवेदितं तुभ्यं गृहाण जलमुत्तमम् ॥ श्रीउमामहेश्वराभ्यां नमः ॥ मध्येपानीयं समर्पयामि ॥
 
(या मंत्राने ताम्हणात पळीभर पाणी सोडावे. नंतर वरील सहा मंत्र म्हणून पुन्हा नैवेद्य दाखवावा)
 
मलयाचलसंभृतं कर्पूरेण समन्वितम् । करोद्वर्तनकं चारु गृह्यतां जगतः पते ॥ श्रीउमामहेश्वराभ्यां नमः ॥ करोद्वर्तनार्थे चंदनं समर्पयामि ॥
(मंत्राने गंध वाहावे)
 
कर्पूरैलालवंगादि तांबूलीदलसंयुतम् । क्रमुकस्य फलं चैव तांबूलं प्रतिगृह्यताम् ॥ श्रीउमामहेश्वराभ्यां नमः तांबूलं समर्पयामि ॥
(या मंत्राने विडा ठेवावा)
 
इदं फलं मया देवि स्थापितं पुरतस्तव । तेन मे सुफलावाप्तिर्भवे ज्जन्मनि जन्मनि ॥ श्रीउमामहेश्वराभ्यां नमः ॥ फलानि समर्पयामि ॥
(या मंत्राने खारीक, बदाम इतर फळे ठेवावी)
 
हिरण्यगर्भ गर्भस्थं हेमबीजं विभावसोः । अनंतपुण्यफलदमतः शांतिं प्रयच्छ मे ॥ श्रीउमामहेश्वराभ्यां नमः ॥ सुवर्णपुष्पदक्षिणां समर्पयामि ।
(या मंत्राने दक्षिणा ठेवावी)
 
वज्रमाणिक्य वेडूर्यमुक्ता विद्रुममंडितम् । पुष्परागसमायुक्तं भूषणं प्रतिगृह्यताम् ॥ श्रीउमामहेश्वराभ्यां नमः सर्वोपचारार्थे अक्षतान् समर्पयामि ।
(या मंत्राने अक्षता वाहाव्या)
 
चंद्रादित्यौ च धरणिर्विद्युदग्निस्तथैव च । त्वमेव सर्वज्योतीषिं आर्तिक्यं प्रतिगृह्यताम् ॥ श्रीउमामहेश्वराभ्यां नमः ॥ नीरांजनं समर्पयामि ॥
(या मंत्राने निरांजन ओवाळावे. नंतर कापूर लावून ओवाळावा)
 
नमः सर्वहितार्थाय जगदाधारहेतवे । उमाकांताय शांताय शंकराय नमो नमः ॥ श्रीउमामहेश्वराभ्यां नमः ॥ नमस्कारं समर्पयामि ।
(या मंत्राने नमस्कार करावा)
 
यानि कानि च पापानि ब्रह्महत्यासमानि च । तानि सर्वाणि नश्यंतु प्रदक्षिणपदे पदे ॥ श्रीउमामहेश्वराभ्यां नमः ॥ प्रदक्षिणां समर्पयामि ॥
(या मंत्राने प्रदक्षिणा घालाव्या)
 
विद्याबुद्धि धनैश्वर्यपुत्र पौत्रादिसंपदा । पुष्पाज्जलि प्रदानेन देहि मे ईप्सितं वरम् ॥ श्रीउमामहेश्वराभ्यां नमः मंत्रपुष्पं समर्पयामि ॥
(या मंत्राने फुले वाहावी)
 
हरितालिका व्रतांगभूतं अर्घ्यंप्रदानं करिष्ये ।
(ताम्हणात उदक सोडावे) पुढील तीन मंत्रांनी पळीमध्ये गंध, अक्षता, फूल, पैसा, सुपारी घेऊन ताम्हनात पाण्यासह प्रत्येक मंत्राला एक अर्घ्य याप्रमाणे तीन अर्घ्ये सोडावीत .
 
शिवरुपे शिवे देवि शंकरप्राणवल्लभे । उमे सर्वार्थदे देवि गृहाणार्घ्यं नमोऽस्तु ते ॥ श्रीउमामहेश्वराभ्यां नमः ॥ इदमर्घ्यं समर्पयामि ॥१॥
(या मंत्राने पहिले अर्घ्य सोडावे)
 
नमस्तेऽस्तु मृडानीश अपर्णाप्राणवल्लभा । भक्त्यानीतं मया हीदं गृहाणर्घ्यं नमोऽस्तु ते ॥ श्रीउमामहेश्वराभ्यां नमः ॥ इदमर्घ्यं समर्पयामि ॥२॥
(या मंत्राने दुसरे अर्घ्य सोडावे)
 
अनेन अर्घ्यंप्रदानेन श्रीउमामहेश्वरौ प्रीयेताम् ।
(पुढील मंत्राने हातात फूल घेऊन हात जोडून प्रार्थना करावी)
 
हरितालिके नमस्तेऽस्तु सशिवे भक्तवत्सले । संसारभयभीताऽहं त्वमेव शरणं मम ॥ जन्मजन्मनि सौभाग्यमक्षय्यं देहि मेऽव्यये । रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ पुत्रान् देहि धनं देहि सर्वान् कामांश्च देहि मे । अन्यथा शरणं नास्ति त्वमेव शरणं मम ॥ तस्मात् कारुण्यभावेन रक्ष रक्ष परमेश्वरि ॥ श्रीउमामहेश्वराभ्यां नमः ॥ प्रार्थनापूर्वकं नमस्करोमि ।
(या मंत्राने देवाला फुले वाहावी)
 
यस्य स्मृत्या च नामोक्त्या तपःपूजाक्रियादिषु । न्यूनं संपूर्णतां याति सद्यो वंदे तमच्युतम् ॥ अनेन यथाज्ञानेन कृतपूजनेन तेन श्रीउमामहेश्वरौ प्रीयेताम् ।
 
(वरील मंत्राने हातात पाणी घेऊन ताम्हनात सोडावे)
 
अद्य पूर्वोच्चरित वर्तमान एवंगुण विशेषणविशिष्टायां हरितालिकाव्रत पूजासांगता सिद्धयर्थं ब्राह्मणाय सौभाग्यवायन प्रदानं करिष्ये । तदंगं वायनपूजनं ब्राह्मणपूजनं च करिष्ये ॥
(वरील मंत्राने हातात पाणी घेऊन ताम्हणात सोडावे)
 
वायनदेवतायै नमः समस्तोपचारार्थे गंधाक्षतपुष्पं हरिद्रां कुंकुमं च समर्पयामि ॥
(आरंभी सांगितल्याप्रमाणे सौभाग्य वायनावर गंध, अक्षता, फूल व हळदकूंकू वाहावे. नंतर पुढील मंत्राने ब्राह्मणपूजा करावी)
 
महाविष्णुस्वरुपिनी ब्राह्मणाय इदमासनम् ‍ ॥ स्वासनम् ॥ इदं पाद्यम् ॥ सुपाद्यम् ॥ इदमर्घ्यंम् ॥ अस्त्वर्घ्यंम् । इदमाचमनीयम् ॥ अस्त्वाचमनीयम् ॥ गंधाः पांतु ॥ सौमंगल्यं चास्तु ॥ अक्षताः पांतु ॥ आयुष्यमस्तु ॥ पुष्पं पांतु ॥ सौश्रेयमस्तु ॥ तांबूलं पांतु ॥ ऐश्वर्यमस्तु ॥ दक्षिणाः पांतु ॥ बहुदेयं चास्तु ॥ दीर्घमायुः श्रेयः शांतिः पुष्टिस्तुष्टिश्चास्तु ॥ नमोस्त्वनंताय सहस्त्रमूर्तये सहस्त्रपादा क्षिशिरोरुबाहवे ॥ सहस्त्रनाम्ने पुरुषाय शाश्वते सहस्त्रकोटि युगधारिणे नमः ॥ सकलाराधनैः स्वर्चितमस्तु ॥ अस्तु सकलाराधनैः स्वर्चितम् ॥
 
(वरील मंत्रांनी ब्राह्मणाला गंध अक्षता, फूल व दक्षिणा देऊन हातावर पाणी सोडावे. नंतर ब्राह्मणाच्या मस्तकावर अक्षता वाहून नमस्कार करावा. नंतर पुढील मंत्राने ब्राह्मणाला सौभाग्यवायन द्यावे)
 
वायनमंत्रः
उपायनमिदं देवि व्रतसंपूर्तिहेतुतः वायनं द्विजवर्याय सहिरण्यं ददाम्यहम् ॥ इदं सौभाग्य वायन - प्रदानं सदक्षिणाकं सतांबूलं अमुकशर्मणे ब्राह्मणाय तुभ्यसहं संप्रददे । प्रतिगृह्यताम् । प्रतिगृह्णामि ॥ तेन ब्रह्मसावित्र्यौ प्रीयेताम् ॥
 
(वरील मंत्राने ब्राह्मणाला सौभाग्यवायन देऊन ब्राह्मणाच्या हातावर पळीभर पाणी घालून नमस्कार करावा)
 
अनेन वायनप्रदानेन श्रीउमामहेश्वरौ प्रीयेताम् ॥
 
॥ ॐ तत्सत् ब्रह्मार्पणमस्तु ॥ इति हरितालिकापूजा समाप्त ॥