1. धर्म
  2. »
  3. हिंदू
  4. »
  5. आरती संग्रह
Written By वेबदुनिया|

देवी उपनिषद

हरिः ॐ ॥ सर्वे वै देवा देवीम् उपतस्थुः । कासि त्वं महादेवीति ॥ १

साब्रवीद अहं ब्रह्मस्वरूपिणी । मत्तः प्रकृतिपुरुषात्मकम् जगत् शून्यंचाशून्यम् च ॥ २

अहम् आनन्दानानन्दौ अहम् विज्ञानाविज्ञाने । अहम् ब्रह्म अब्रह्मणि वेदितव्ये । अहं पञ्चभूतान्यपञ्चभूतानि । अहमखिलं जगत् ॥३

वेदो अहम् अवेदो अहम् । विद्या अहम् अविद्या अहम् । अज अहम् अनजहम् । अधश्चोर्ध्वं च तिर्यक्चहम् ॥ ४

अहं रुद्रेभिर्वसुभिश्चरामि अहमादित्यैरुत विश्वदेवैः
अहं मित्रावरुणावुभौ बिभर्म्यहमिन्द्राग्नी अहमश्विनावुभौ ॥ ५

अहं सोमं त्वष्टारं पूषणं भगं दधाम्यहम्
अहम् विष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि ॥ ६ ॥

अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ।
अहं राष्ट्री सङ्गमनी वसूनामहं चिकितुषी प्रथमा यज्ञियानाम् ।
अहम् सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे ।
य एवं वेद स दैवींसंपदमाप्नोति ॥ ७

ते देवा अब्रुवन् - नमो देव्यै महादेव्यै शिवायैः सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ ८

तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् ।
दुर्गां देवीं शरणमहं प्रपद्यामहेऽसुरान्नाशयित्रै ते नमः ॥ ९

देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति ।
सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु ॥ १०

कालरात्रीं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम्
सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम् ॥ ११

महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि ।
तन्नो देवी प्रचोदयात् ॥ १२

अदितिह्यजनिष्ट दक्ष या दुहिता तव ।
तां देवा अन्वजायन्त भद्रा अमृतबन्धवः ॥ १३

कामो योनिः कमला वज्रपाणिर्गुहा हसा मातरिश्वाभ्रमिन्द्रः ।
पुनगुहा सकला मायया च पुरूच्यैषा विश्वमातादिविद्योम् ॥ १४

एषात्मशक्तिः । एषा विश्वमोहिनी पाशाङ्कुशधनुर्बाणधरा । एषा श्रीमहाविद्या । य एवं वेद स शोकं तरति ॥ १५

नमस्ते अस्तु भगवति मातरस्मान्‍पातु सर्वतः ॥ १६

सैषाष्टौ वसवः । सैषैकादश रुद्राः । सैषा द्वादशादित्याः । सैषा विश्वेदेवाः सोमपा असोमपाश्च । सैषा यातुधाना असुरा रक्षांसि पिशाच्चा यक्षाः सिद्धाः । सैषा सत्त्वरजस्तमांसि । सैषा ब्रह्मविष्णुरुद्ररूपिणि । सैषा प्रजापतीन्द्रमनवः । सैषा ग्रहा नक्षत्रज्योतींषि । कलाकाष्ठादिकालरूपिणी । तामहं प्रणौमि नित्यम् । पापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् । अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवाम् ॥ १७

वियदीकारसंयुक्तं वीतिहोत्रसमन्वितम् ।
अर्धेन्दुलसितं देव्या बीजं सर्वार्थसाधकम् ॥ १८

एवमेकाक्षरं मन्त्रं यतयः शुद्धचेतसः ।
ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः ॥ १९

वाङ्माया ब्रह्मसूतस्मात् षष्ठं वक्त्रसमन्वितम् । सूर्योऽवामश्रोत्रबिन्दुः संयुक्तष्टातृतीयकः । नारायणेन संमिश्रो वायुश्चाधरयुक् ततः ।
विच्चे नवार्णकोऽ र्णः स्यान्महदानन्ददायकः ॥ २०

हृत्पुण्डरीकमध्यस्थां प्रातःसूर्यसमप्रभाम्
पाशाङ्कुशधरां सौम्यां वरदाभयहस्तकाम्
त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे ॥ २१

नमामि त्वाम् महादेवीं महाभयविनाशिनीम्
महादुर्गप्रशमनीं महाकारुण्यरूपिणीम् ॥ २२

यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यते अज्ञेया । यस्या अन्तो न लभ्यते तस्मादुच्यते अनन्ता । यस्या लक्ष्यम् नोपलक्ष्यते तस्मादुच्यते अलक्ष्या । यस्या जननं नोपलभ्यते तस्मादुच्यते अजा । एकैव सर्वत्र वर्तते तस्मादुच्यते एका । एकैव विश्वरूपिणी तस्मादुच्यते नैका । अत एवोच्यते अज्ञेयानन्तालक्ष्याजैका नैकेति ॥ २३

मन्त्राणां मातृका देवी शब्दानां ज्ञानरूपिणी
ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी
यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता ॥ २४

तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीम्
नमामि भवभीतोहम् संसारार्णवतारिणीम् ॥ २५

इदमथर्वशीर्षं योऽधीते पञ्चाथर्वशीर्षजपफलमाप्नोति । इदमथर्वशीर्षमज्ञात्वा योऽर्चां स्थापयति । शतलक्षं प्रजप्त्वापि सोऽर्चासिद्धिं च विन्दति । शतमष्टोत्तरं चास्याः पुरश्चर्याविधिः स्मृतः ॥ दशवारं पठेद्यस्तु सद्यः पापैः प्रमुच्यते । महादुर्गाणि तरति महादेव्याः प्रसादतः ॥ २६

प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायमधीयानो दिवसकृतं पापं नाशयति । सायं प्रातः प्रयुञ्जानो अपापो भवति । निशीथे तुरीयसन्ध्यायां जप्त्वा वाक्सिद्धिर्भवति । नूतनायाम् प्रतिमायां जप्त्वा देवतासांन्निध्यं भवति । प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति । भौमाश्विन्यां महादेवी संनिधौ जप्त्वा महामृत्युं तरति स महामृत्युं तरति । य एवं वेद । इत्युपनिषत् ॥ २७

ॐ शान्तिः शान्तिः शान्तिः ॥
॥ इति श्रीदेव्युपनिषत्समाप्ता