सर्वप्रथम, श्री लक्ष्मीच्या पूर्वस्थापित मूर्तीजवळ एका ताटात केशर-चंदनाचे आठ पाकळ्यांचे कमळ बनवा आणि त्यावर लक्ष्मी (पैसे) ठेवा आणि खालील प्रक्रियेसह दोन्हीची पूजा करा -
ध्यानम्
या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायतांक्षी
गम्भीरावर्तनाभि : स्तनभरनमिता शुभ्रवस्त्रोत्तरीया ।
या लक्ष्मीर्दिव्यरूपैर्मणिगणखचितै : स्नापिता हेमकुम्भै : ।
सा नित्यं पद्महस्ता मम वसतु गुहे सर्वमाङ्गल्ययुक्ता ॥
ॐ हिरण्यवर्णां हरिणीं , सुवर्णरजतस्त्रजाम् ।
चन्द्रां हिरण्यमयीं लक्ष्मीं जातेवेदो मआवह ॥
( ध्यान करुन पुष्प अर्पण करा. )
आवाहनम्
सर्वलोकस्य जननीं सर्वसौख्यप्रदायिनीम् ।
सर्वदेवमयीमीशां देवीमावाहयाम्यहम् ।
ॐ ता म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥
महालक्ष्म्यै नम :, आवाहनं समर्पयामि -
( आवाहनासाठी पुष्प अर्पण करा. )
आसनम्
ॐ तप्तकाञ्चवर्णाभं मुक्तामणिविराजितम् ।
अमलं कमलं दिव्यमासनं प्रतिगृह्यताम् ॥
ॐ अश्वपूर्वा रथमध्यां हस्तिनादप्रबोधिनीम् ।
श्रियं देवीमुपह्वये श्रीर्मादेवी जुषताम् ॥
महालक्ष्म्यै नम :, आसनं समर्पयामि ।
( आसनासाठी पुष्प अर्पण करा.)
पाद्यम्
ॐ गङ्गादितीर्थसम्भूतं गन्धपुष्पादिभिर्युतम् ।
पाद्यं ददाम्यहं देवि गृहाणाशु नमोऽस्तु ते ॥
कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥
महालक्ष्म्यै नम :, पाद्यं समर्पयामि ।
चरणप्रक्षालन के लिए जल छोडें ।
अर्घ्यम
सर्वगन्धसमायुक्तं पात्रे सम्पादितं मया ।
अर्घ्यं गृहाण मद्दतं महालक्ष्मि नमोऽस्तु ते ॥
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देव जुष्टामुदारम् ।
तां पद्मनेमीं शरणमहं प्रपद्ये असलक्ष्मीर्मे नश्यतां त्वां वृणोमि ॥
महालक्ष्म्यै नम : अर्घ्य समर्पयामि ।
( अष्टगंध मिश्रित पाण्याने अर्घ्य द्या.)
आचमनम्
ॐ सर्वलोकस्य या शक्तिर्ब्रह्मविष्ण्वादिभि : स्तुता ।
ददाम्याचमनं तस्यै महालक्ष्म्यै मनोहरम् ॥
आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्व : ।
तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मी : ॥
महालक्ष्मै नम :, आचमनं समर्पयामि ।
( अचामनासाठी जल अर्पित करा. )
स्नानम्
गङ्गासरस्वतीरेवापयोष्णीनर्मदाजलै : ।
स्नापितासि मया देवि तथा शान्तिं कुरुष्व मे ॥
आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्व : ।
तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मी : ।
महालक्ष्म्यै नम : जलस्नानं समर्पयामि ।
( जलाने स्नान घाला.)
पञ्चामृतस्नानम् -
दधि मधु घृतञ्चैव पयश्च शर्करायुतम् ।
पञ्चामृतं समानीतं स्नानार्थं प्रतिगृह्यताम् ॥
ॐ पञ्चनद्य : सरस्वतीमपियन्ति सस्त्रोतस : ।
सरस्वती तु पञ्चधासोदेशेभवत् सरित् ॥
महालक्ष्म्यै नम : पञ्चामृतस्नानं समर्पयामि ।
( पञ्चामृताने स्नान घाला. )
विशेष द्रष्टव्य
येथे, द्रव्य लक्ष्मीचा अभिषेक पंचामृत किंवा कच्च्या दुधाने श्रीसूक्ताच्या सोळा मंत्रांसह जसे हिरण्यवर्णा इत्यादींनी केला जातो.
गन्धस्नानम्
ॐ मलयाचलसम्भूतं चन्दनागरुसम्भवम् ।
चन्दनं देवदेवेशि स्नानार्थं प्रतिगृह्यताम् ॥
महालक्ष्म्यै नम : । गन्धस्नानं समर्पयामि ।
( गन्ध मिश्रित जलाने स्नान घाला.)
शुद्ध स्नानम्
मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम् ।
तदिदं कल्पितं तुभ्यं स्नानार्थं प्रतिगृह्यताम् ॥
महालक्ष्म्यै नम :, शुद्धोदकस्नानं समर्पयामि ।
( शुद्ध जलाने स्नान घाला.)
वस्त्रम्
दिव्याम्बरं नूतनं हि क्षौमं त्वातिमनोहरम् ।
दीयमानं मया देवि गृहाण जगदम्बिके ॥
उपैतु मां देवसख : कीर्तिश्च मणिना सह ।
प्रादुर्भूतो सुराष्ट्रेऽस्मिन् कीर्तिमृद्धि ददातु मे ॥
महालक्ष्म्यै नम :, वस्त्रं समर्पयामि ।
( मोली अपिर्त करा.)
उपवस्त्रम्
कञ्जुकीमुपवस्त्रं च नानारत्नै : समन्वितम् ।
गृहाण त्वं मया दत्तं मङ्गले जगदीश्वरि ॥
महालक्ष्म्यै नम :, उपवस्त्रं समर्पयामि ।
( उपवस्त्रासाठी मोली चढायें । )
मधुपर्कम्
ॐ कापिलं दधि कुन्देन्दुधवलं मधुसंयुतम् ।
स्वर्णपात्रस्थितं देवि मधुपर्कं गृहाण भो : ॥
महालक्ष्म्यै नम :, मधुपर्कं समर्पयामि ।
आभूषणम्
रत्नकंकणवैदूर्यमुक्ताहारयुतानि च ।
सुप्रसन्नेन मनसा दत्तानि स्वीकुरुष्व मे ॥
क्षुप्तिपपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं च सर्वान्निर्णुद मे ग्रहात् ॥
महालक्ष्म्यै नम :, आभूषणानि समर्पयामि ।
( दागिने अपिर्त करा.)
उपवस्त्रम्
श्रीखण्डागरुकर्पूरमृगनाभिसमन्वितम् ।
विलेपनं गृहाणाशु नमोऽस्तु करीषिणीम् ॥
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥
महालक्ष्म्यै नम :, गन्धं समर्पयामि ।
( चन्दन अनामिका द्वारा अपिर्त करा.)
रक्तचन्दनम्
ॐ रक्तचन्दनसंमिश्रं पारिजातसमुद्भवम् ।
मया द्त्तं गृहाणाशु चन्दनं गन्धसंयुतम् ॥
महालक्ष्म्यै नम :, रक्तचन्दनं समर्पयामि ।
( लाल चन्दन अपिर्त करा.)
सिन्दूरम्
ॐ सिन्दूरं रक्तवर्णञ्च सिन्दूरतिलकप्रिये ।
भक्त्या दत्तं मया देवि सिन्दूरं प्रतिगृह्यताम् ॥
महालक्ष्म्यै नम :, सिन्दूरं समर्पयामि ।
( सिन्दूर अपिर्त करा.)
कुंकुमम्
ॐ कुंकुमं कामदं दिव्यं कुंकुमं कामरूपिणम् ।
अखण्डकामसौभाग्यं कुंकुमं प्रतिगह्यताम् ॥
महालक्ष्म्यै नम :, कुंकुमं समर्पयामि ।
( रोली अर्पित करा.)
अबीरगुलालम्
अबीरञ्च गुलालं च चोवा - चन्दनमेव च ।
श्रृङ्गारार्थं मया दत्तं गृहाण परमेश्वरि ॥
महालक्ष्म्यै नम :, अबीरगुलालं समर्पयामि ।
( अबीर - गुलाल अर्पित करा. )
सुगन्धितद्रव्यम्
ॐ तैलानि च सुगन्धीनि द्रव्याणि विविधानि च ।
मया दत्तानि लेपार्थं गृहाण परमेश्वरि ॥
महालक्ष्म्यै नम :, सुगन्धित तैलं समर्पयामि ।
( अत्तर अपिर्त करा.)
अक्षता
अक्षताश्च सुरश्रेष्ठ कुंकुमाक्ता : सुशोभिता : ।
मया निवेदिता भक्त्या पूजार्थं प्रतिगृह्यताम् ॥
महालक्ष्म्यै नम :, अक्षतान् समर्पयामि ॥
( अक्षता अपिर्त करा.)
पुष्पम्
ॐ मन्दारपारिजाताद्या पाटली केतकी तथा ।
मरुवामोगरं चैव गृहाणाशु नमो नम : ॥
महालक्ष्म्यै नम :, पुष्पं समर्पयामि ।
( फुलं अर्पित करा.)
पुष्पमाला
माल्यादीनि सुगन्धीनि मालत्यादीनि वै तथा ।
पूजनं क्रियते देवि पुष्पाणि प्रतिगृह्यताम् ॥
मनस : काममाकूतिं वाच : सत्यमशीमहि ।
पशूनां रूपमन्नस्य मयि श्री : श्रयतां यश : ॥
महालक्ष्म्यै नम :, पुष्पमालां समर्पयामि ।
( पुष्पमाळ अर्पित करा.)
दूर्वा :
ॐ विष्ण्वादि सर्व देवानां प्रियां सर्वसुशोभनाम् ।
क्षीर सागर सम्भूते दूर्वां स्वीकुरु सर्वदा ॥
महालक्ष्म्यै नम :, दूर्वा समर्पयामि
( दूर्वा अर्पित करा. )
बिल्वपत्र
ॐ त्रिदलानि अखण्डानि बिल्वपत्राणि सुन्दरि ।
पूजयेत् परया भक्त्या महालक्ष्मीं सुखप्रदाम् ॥
महालक्ष्म्यै नम :, बिल्वपत्रम् समर्पयामि ।
( बिल्वपत्र अर्पित करा. )
अङ्गपूजा
( अङ्गपूजन के निमित्त चावल , पुष्प एवं चन्दन लेकर प्रत्येक मन्त्र बोलते हुए दाहिने हाथ से श्री महालक्ष्मी जी के पास छोडें । )
ॐ चपलायै नम : । पादौ पूजयामि ॥१॥
ॐ चञ्चलायै नम : । जानुनीं पूजयामि ॥२॥
ॐ कमलायै नम : । कटिं पूजयामि ॥३॥
ॐ कात्यायन्यै नम : । नाभि पूजयामि ॥४॥
ॐ जगन्मात्रै नम : । जठरं पूजयामि ॥५॥
ॐ विश्ववल्लभायै नम : । वक्ष : स्थलं पूजयामि ॥६॥
ॐ कमलवासिन्यै नम : । हस्तौ पूजयामि ॥७॥
ॐ पद्माननायै नम : । मुखं पूजयामि ॥८॥
ॐ कमलपत्राक्ष्यै नम : । नेत्रत्रयं पूजयामि ॥९॥
ॐ श्रियै नम : । शिर : पूजयामि ॥१०॥
ॐ महालक्ष्म्यै नम : । सर्वाङ्गं पूजयामि ॥११॥
श्री लक्ष्मीजींजवळ, आठही दिशांना आठ सिद्धींची पूजा पूर्वीप्रमाणेच फुले आणि अक्षता सोडून खालील मंत्रांनी करा-
१ . ॐ अणिम्ने नम : ( पूर्वे )
२ . ॐ महिम्ने नम : ( अग्निकोणे )
३ . ॐ गरिम्णे नम : ( दक्षिणे )
४ . ॐ लघिम्ने नम : ( नैऋत्ये )
५ . ॐ प्राप्त्यै नम : ( पश्चिमे )
६ . ॐ प्राकाम्यै नम : ( वायव्ये )
७ . ॐ ईशितायै नम : ( उत्तरे )
८ . ॐ वशितायै नम : ( ऐशान्याम् )
श्री लक्ष्मीजींजवळील आठ अष्टलक्ष्मी देवतांची पूजा अक्षता, चंदन आणि फुले देऊन करा.
ॐ आद्यलक्ष्म्यै नम : ॥१॥
ॐ विद्यालक्ष्म्यै नम : ॥२॥
ॐ सौभाग्यलक्ष्म्यै नम : ॥३॥
ॐ अमृतलक्ष्म्यै नम : ॥४॥
ॐ कमलायै नम : ॥५॥
ॐ सत्यलक्ष्म्यै नम : ॥६॥
ॐ भोगलक्ष्म्यै नम : ॥७॥
ॐ योगलक्ष्म्यै नम : ॥८॥
धूप
वनस्पतिरसोत्पन्नो गन्धाढ्यो गन्ध उत्तम : ।
आघ्रेय : सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
ॐ कर्दमेन प्रजाभूता मयि सम्भव कर्दम ।
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥
महालक्ष्म्यै नम : । धूपमाघ्रापयामि ।
( धूप दाखवा. )
दीपम्
ॐ कपूरवर्तिसंयुक्तं घृतयुक्तं मनोहरम् ।
तमोनाशकरंदीपं गृहाण परमेश्वरि ॥
ॐ आप : सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
नि च देवीं मातरं श्रियं वासय मे कुले ॥
महालक्ष्म्यै नम : । दीपं दर्शयामि ।
( दिव्याला अक्षता वाहा आणि हस्तप्रक्षालन करा.)
नैवेद्यम्
ॐ नैवेद्यं गृह्यतां देवि भक्ष्यभोज्यसमन्वितम् ।
षङ्रसैरन्वितं दिव्यं लक्ष्मि देवि नमोऽस्तु ते ॥
आर्द्रां पुष्करिणीं पुष्टिं पिंगलां पद्ममालिनीम् ।
चन्द्रां हिरण्यमयीं लक्ष्मी जातवेदो म आवह ॥
महालक्ष्म्यै नम : ॥ नैवेद्यं समर्पयामि ।
प्रसाद अर्पण करा, धेनुमुद्रेत हात जोडून खालील मन्त्र जपा आणि मंत्र संपल्यावर जलाने आचमन करा-
ॐ प्राणाय स्वाहा , ॐ अपानाय स्वाहा , ॐ व्यानाय स्वाहा , ॐ उदानायस्वाहा , ॐ समानाय स्वाहा , ॐ नैवेद्यं निवेदयामि ।
आचमनम्
शीतलं निर्मलं तोयं कर्पूरेण सुवासितम् ।
आचम्यतां जलं ह्रोतत् प्रसीद परमेश्वरि ॥
महालक्ष्म्यै नम : । आचमनीयं समर्पयामि ।
( जल अपर्ण करा.)
फलम्
फलेन फलितं सर्वं त्रैलोक्यं सचराचरम् ।
तस्मात् फलप्रदानेन पुर्णा : सन्तु मनोरथा : ॥
ॐ या : फलिनीर्याऽ अफलाऽ अपुष्पा याश्च पुष्पिणी : ।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व हस : ॥
महालक्ष्म्यै नम : ॥ फलं समर्पयामि ।
( उपलब्ध असलेली फळे अर्पित करा.)
ताम्बूल पूगीफलम्
एलालवंगकर्पूरनागपत्रादिभिर्युतम् ।
पूंगीफलेन संयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
आर्द्रां यस्करिणीं यस्टिं सुवर्णां हेममालिनीम् ।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥
महालक्ष्म्यै नम : । ताम्बूलं समर्पयामि ।
( विडा-तांबूल अर्पित करा. )
दक्षिणा
ॐ हिरण्यगर्भगर्भस्थं हेमबीजं विभावसो : ।
अनन्तपुण्यफलदमत : शान्ति प्रयच्छ मे ॥
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं प्रभूतिं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् ॥ महालक्ष्म्यै नम : । दक्षिणां समर्पयामि ।
( दक्षिणा अर्पित करा.)
अखण्डऋतुफलम्
इदं फलं मयानीतं सरसं च निवेदितम् ।
गृहाण परमेशानि प्रसीद प्रणमाम्यहम् ॥
महालक्ष्म्यै नम : । अ० ऋ० फ० स ) ।
( नारळ अर्पित करा.)
नीराजनम् -
चक्षुर्दं सर्वलोकानां तिमिरस्य निवारणम् ।
आर्तिक्यं कल्पितं भक्त्या गृहाण परमेश्वरि ॥
प्रदक्षिणा
ॐ यानि कानि च पापानि ब्रह्महत्यासमानिच ।
तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे ॥
प्रार्थना - सुरासुरेन्द्रादिकिरीटमौक्तिकैर्युक्तं सदा यत्तवपादपंकजम् ।
परावर पातु वरं सुमंगलं नमामि भक्त्याखिलकामसिद्धये ।
भवानि त्वं महालक्ष्मी : सर्वकामप्रदायिनी ।
सुपूजिता प्रसन्ना स्यान्महालक्ष्मि नमोस्तुते ॥२॥
कृतेन अनेन पूजनेन महालक्ष्मीदेवी प्रीयताम् न मम ।