शनिवार, 27 एप्रिल 2024
  1. धर्म
  2. सण-उत्सव
  3. नवरात्रौत्सव
Written By

श्री रेणुका स्तोत्र

mahur devi
श्रीगणेशाय नमः ।
 
शिवां शान्तरूपां मनोवागतीतां 
निजानन्दपूर्णां सदाऽद्वैतरूपाम् ।
परां वेदगम्यां परब्रह्मरूपां 
भजे रेणुकां सर्वलौकैकवेद्याम्  ॥ १॥
 
सदाचारसद्भक्तिबोधादिभिर्या
गुरोरङ्घ्रिशुश्रूषयां मुख्यवृत्त्या ।
सुवेद्या सुलभ्या परानन्दपूर्णा 
भजे रेणुकां तां विमोहप्रशान्त्यै ॥ २॥
 
श्रुतिर्नेतिनेतीति सर्वं निरस्य 
वदत्येकमाद्यं विभुं चित्सुखं यत् ।
तदेवावशिष्टं स्वरूपं विशुद्धं 
भजे रेणुकां तां सदा मृत्युहीनाम् ॥ ३॥
 
यदानन्दसिन्धौ निमग्नो न पश्येद्-
अहो कर्मजालं फलं वा तदीयम् ।
न जैवं न शैवं जगन्नैव मायां 
चिदेकस्वरूपां भजे रेणुकां ताम् ॥ ४॥
 
अनेकान्तिकां सर्वभेदातिरूपां 
तमोऽज्ञानदुःखातिगां शुद्धरूपाम् ।
सदाऽध्यात्मविद्याप्रदानैकशीलं 
भजे रेणुकां मुक्तिसौख्याधिदेवीम् ॥ ५॥
 
त्रितापप्रशन्त्यै समाराध्यमानां 
सदा जीवलोके स्वसौख्यप्रदात्रीम् ।
भवोम्बोधिसेतुं चिदानन्दकन्दां 
भजे रेणुकां ज्ञानमुद्रैकलक्ष्याम् ॥ ६॥
 
सदा भक्तहृत्कौमुदीं भद्रभद्रां 
सदोङ्कारवाच्यां वरेण्यां शरण्याम् ।
स्वभक्तार्तिनाशां शुभाङ्गां गुणाढ्यां 
भजे रेणुकां भक्तसौख्याब्धिरूपाम् ॥ ७॥
 
सदा भक्तवात्सल्यपूर्णां सुरम्यां 
सुरेन्द्रादिभिः स्तूयमानां सुषूक्तैः ।
सदा भक्तवृन्दैश्च संसेव्यमानां 
भजे रेणुकां भक्तभाग्यां भवानीम् ॥ ८॥
 
पठेद्यः सदा भक्तियुतो विशुद्धः 
स्ववर्णाश्रमाचारतो नित्ययुक्तः ।
स मुक्तः कृती रेणुकायाः प्रसादात्
सदा राजते राजते लोकपूज्या ॥ ९॥
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यसद्गुरुभगवता श्रीधरस्वामिना
विरचितं श्रीरेणुकास्तोत्रं सम्पूर्णम् ॥