गुरूवार, 25 एप्रिल 2024
  1. धर्म
  2. सण-उत्सव
  3. दत्त जयंती
Written By
Last Modified: सोमवार, 7 डिसेंबर 2020 (17:57 IST)

।। दत्तात्रेय स्तोत्र ।।

जटाधरं पाण्डुराङ्गं शूलहस्तं कृपानिधिम् । 
सर्वरोगहरं देवं दत्तात्रेयमहं भजे ॥ १॥ 
अस्य श्रीदत्तात्रेयस्तोत्रमन्त्रस्य भगवान् नारदऋषिः । 
अनुष्टुप् छन्दः । श्रीदत्तपरमात्मा देवता । 
श्रीदत्तप्रीत्यर्थे जपे विनियोगः ॥ 
जगदुत्पत्तिकर्त्रे च स्थितिसंहार हेतवे । 
भवपाशविमुक्ताय दत्तात्रेय नमोऽस्तुते ॥ १॥ 
जराजन्मविनाशाय देहशुद्धिकराय च । 
दिगम्बरदयामूर्ते दत्तात्रेय नमोऽस्तुते ॥ २॥ 
कर्पूरकान्तिदेहाय ब्रह्ममूर्तिधराय च । 
वेदशास्त्रपरिज्ञाय दत्तात्रेय नमोऽस्तुते ॥ ३॥ 
र्हस्वदीर्घकृशस्थूल-नामगोत्र-विवर्जित । 
पञ्चभूतैकदीप्ताय दत्तात्रेय नमोऽस्तुते ॥ ४॥ 
यज्ञभोक्ते च यज्ञाय यज्ञरूपधराय च । 
यज्ञप्रियाय सिद्धाय दत्तात्रेय नमोऽस्तुते ॥ ५॥ 
आदौ ब्रह्मा मध्य विष्णुरन्ते देवः सदाशिवः । 
मूर्तित्रयस्वरूपाय दत्तात्रेय नमोऽस्तुते ॥ ६॥ 
भोगालयाय भोगाय योगयोग्याय धारिणे । 
जितेन्द्रियजितज्ञाय दत्तात्रेय नमोऽस्तुते ॥ ७॥ 
दिगम्बराय दिव्याय दिव्यरूपध्राय च । 
सदोदितपरब्रह्म दत्तात्रेय नमोऽस्तुते ॥ ८॥ 
जम्बुद्वीपमहाक्षेत्रमातापुरनिवासिने । 
जयमानसतां देव दत्तात्रेय नमोऽस्तुते ॥ ९॥ 
भिक्षाटनं गृहे ग्रामे पात्रं हेममयं करे । 
नानास्वादमयी भिक्षा दत्तात्रेय नमोऽस्तुते ॥ १०॥ 
ब्रह्मज्ञानमयी मुद्रा वस्त्रे चाकाशभूतले । 
प्रज्ञानघनबोधाय दत्तात्रेय नमोऽस्तुते ॥ ११॥ 
अवधूतसदानन्दपरब्रह्मस्वरूपिणे । 
विदेहदेहरूपाय दत्तात्रेय नमोऽस्तुते ॥ १२॥ 
सत्यंरूपसदाचारसत्यधर्मपरायण । 
सत्याश्रयपरोक्षाय दत्तात्रेय नमोऽस्तुते ॥ १३॥ 
शूलहस्तगदापाणे वनमालासुकन्धर । 
यज्ञसूत्रधरब्रह्मन् दत्तात्रेय नमोऽस्तुते ॥ १४॥ 
क्षराक्षरस्वरूपाय परात्परतराय च । 
दत्तमुक्तिपरस्तोत्र दत्तात्रेय नमोऽस्तुते ॥ १५॥ 
दत्त विद्याढ्यलक्ष्मीश दत्त स्वात्मस्वरूपिणे । 
गुणनिर्गुणरूपाय दत्तात्रेय नमोऽस्तुते ॥ १६॥ 
शत्रुनाशकरं स्तोत्रं ज्ञानविज्ञानदायकम् । 
सर्वपापं शमं याति दत्तात्रेय नमोऽस्तुते ॥ १७॥ 
इदं स्तोत्रं महद्दिव्यं दत्तप्रत्यक्षकारकम् । 
दत्तात्रेयप्रसादाच्च नारदेन प्रकीर्तितम् ॥ १८॥
 
॥ इति श्रीनारदपुराणे नारदविरचितं दत्तात्रेयस्तोत्रं सुसम्पूर्णम् ॥