मंगळवार, 11 फेब्रुवारी 2025
  1. धर्म
  2. हिंदू
  3. हिंदू धर्माविषयी
Written By
Last Modified: मंगळवार, 11 फेब्रुवारी 2025 (13:02 IST)

खंडोबाची 108 नावे

॥ॐ मार्तंडाय नमः ॥
 
ॐ त्र्यंबकाय नमः ।
ॐ खङ्‍गधराय नमः ।
ॐ महादेवाय नमः ।
ॐ रजनीश्वराय नमः ।
ॐ जदीश्वराय नमः ।
ॐ त्रिशूलहस्ताय नमः ।
ॐ त्रिपुरारये नमः ।
ॐ सदाशिवाय नमः ।
ॐ जटाजूटाय नमः ।
ॐ कैलासपतये नमः ।
ॐ चंदनभूषणाय नमः ।
ॐ पार्वतीवल्लभाय नमः ।
ॐ चंद्रशेखराय नमः ।
ॐ गंगाधराय नमः ।
ॐ गौरी प्राणेश्वराय नमः ।
ॐ निराकाराय नमः ।
ॐ जगन्नाथाय नमः ।
ॐ महेश्वराय नमः
ॐ महारूद्राय नमः ।
ॐ वीररूपाय नमः
ॐ भक्तवत्सलाय नमः ।
ॐ भुजंगनाथाय नमः ।
ॐ शिववरदमूर्तये नमः ।
ॐ पंचाननाय नमः ।
ॐ गिरीजापतये नमः ।
ॐ दंभोलिधराय नमः ।
ॐ पशुपतये नमः ।
ॐ मल्लांतकाय नमः ।
ॐ कौर्पूरगौराय नमः ।
ॐ मणिसूदनाथ नमः ।
ॐ शंकराय नमः ।
ॐ असुरांतकाय नमः ।
ॐ सर्पभूषणाय नमः ।
ॐ संग्रामवरीराय नमः ।
ॐ असूरमर्दनाय नमः ।
ॐ वागीश्वराय नमः ।
ॐ ज्ञानदाकाय नमः ।
ॐ भक्तिप्रियाय नमः ।
ॐ त्रिमूर्तये नमः ।
ॐ भैरवाय नमः ।
ॐ शिवाय नमः ।
ॐ भालचंद्राय नमः ।
ॐ मार्तंडभैरवाय नमः ।
ॐ भस्मोद्धाराय नमः ।
ॐ नागेंद्रभूषणाय नमः ।
ॐ व्याघ्रांबराय नमः ।
ॐ नीलकंठाय नमः ।
ॐ त्रितापहाराय नमः ।
ॐ चंद्रमौलये नमः ।
ॐ भूतभव्यत्रिनयनाय नमः ।
ॐ लोकपालाय नमः ।
ॐ दीनवत्सलाय नमः
ॐ देवेंद्राय नमः ।
ॐ हयवाहनाय नमः ।
ॐ नीलग्रीवाय नमः ।
ॐ अंधकध्वंसये नमः ।
ॐ शशांकचिन्हा नमः ।
ॐ श्रीकंठाय नमः ।
ॐ वासुकीभूषणाय नमः ।
ॐ उदारधीराय नमः ।
ॐ दुष्ट मर्दन देवेशाय नमः ।
ॐ मुनितापशमनाय नमः ।
ॐ उमावराय नमः ।
ॐ जाश्वनीळाय नमः ।
ॐ खङ्‍गराजाय नमः ।
ॐ गौरीशंकराय नमः ।
ॐ मृडानीवराय नमः ।
ॐ भवमोचकाय नमः ।
ॐ पिनाकपाणये नमः ।
ॐ जगदुद्धाराय नमः ।
ॐ दशवक्त्राय नमः
ॐ शिवसांबाय नमः ।
ॐ पंचदशनेत्रकमलाय नमः ।
ॐ विषकंठभूषणाय नमः ।
ॐ शूलपाणये नमः ।
ॐ मायाचालकाय नमः ।
ॐ ज्गदीशाय नमः ।
ॐ निर्विकाराय नमः ।
ॐ त्रिपुरहराय नमः ।
ॐ दयार्णवाय नमः ।
ॐ हिमनगजामाताय नमः ।
ॐ अमरेशाय नमः ।
ॐ खङ्‍गपाणये नमः ।
ॐ विश्वंभराय नमः ।
ॐ व्योम केशाय नमः ।
ॐ जटाजूटगंगाधराय नमः ।
ॐ कालाग्निरूद्राय नमः ।
ॐ त्रिशूलधारये नमः ।
ॐ धूर्जटये नमः ।
ॐ मालूखानाथ नमः ।
ॐ त्रितापशामकाय नमः ।
ॐ मणिहराय नमः ।
ॐ अनंगदहनाय नमः ।
ॐ खंडेराय नमः ।
ॐ गंगाप्रियाय नमः ।
ॐ हरिद्राप्रियरूद्राय नमः ।
ॐ शशिशेखराय नमः ।
ॐ हयपतये नमः ।
ॐ वृषभध्वजाय नमः ।
ॐ मैराळाय नमः ।
ॐ प्रेतासनाय नमः ।
ॐ मेघनाथाय नमः ।
ॐ चपलखङ्‍गधारणाय नमः ।
ॐ अहिरूद्राय नमः ।
ॐ कल्मषदहनाय नमः ।
ॐ म्हाळसाकांताय नमः ।
ॐ रणभैरवाय नमः ।
ॐ मार्तंडाय नमः ।