शुक्रवार, 19 एप्रिल 2024
  1. धर्म
  2. सण-उत्सव
  3. नवरात्रौत्सव
Written By
Last Modified: मंगळवार, 12 ऑक्टोबर 2021 (23:11 IST)

श्री दुर्गा सप्तशती पाठ अध्याय 10

दशमोऽध्याय:
ध्यानम्
'ॐ' उत्तप्तहेमरुचिरां रविचन्द्रवन्हि नेत्रा
शनुश्शरयुता- ङ्‌कुशपाशशूलम् ।
रम्यैर्भुजैश्‍च दधतीं शिवशक्तिरूपां
कामेश्वरीं ह्रदि भजामि धृतेन्दुलेखाम् ॥
'ॐ' ऋषिरुवाच ॥१॥
निशुम्भं निहतं दृष्ट्‌वा भ्रातरं प्राणसम्मितम् ।
हन्यमानं बलं चैव शुम्भ: क्रुद्धोऽब्रवीद्वच: ॥२॥
बलावलेपाद् दुष्टे त्वं मा दुर्गे गर्वमावह ।
अन्यासां बलमाश्रित्य युद्ध्यसे यातिमानिनी ॥३॥
देव्युवाच ॥४॥
एकैवाहं जगत्यत्र द्वितीया का ममापरा ।
पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतय: ॥५॥
तत: समस्तास्ता देव्यो ब्रह्माणीप्रमुखा लयम् ।
तस्या देव्यास्तनौ जग्मुरेकैवासीत्तदाम्बिका ॥६॥
देव्युवाच ॥७॥
अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता ।
तत्संह्रतं मयैकैव तिष्ठाम्याजौ स्थिरो भव ॥८॥
ऋषिरुवाच ।।९॥
तत: प्रववृते युद्धं देव्या: शुम्भस्य चोभयो: ।
पश्यतां सर्वदेवानामसुराणां च दारुणम् ॥१०॥
शरवर्षे: शितै: शस्त्रैस्तथास्त्रैश्‍चैव दारुणै: ।
तयोर्युद्धमभूद्‌भूय: सर्वलोकभयड्‌करम् ॥११॥
दिव्यान्यस्त्राणि शतशो मुमुचे यान्यथाम्बिका ।
बभञ्ज तानि दैत्येन्द्रस्तत्प्रतीघातकर्तृभि: ॥१२॥
मुक्‍तानि तेन चास्त्राणि दिव्यानि परमेश्‍वरी ।
बभज्ज लीलयैवोग्रहुङ्‌कारोच्चारणादिभि: ॥१३॥
तत: शरशतैर्देवीमाच्छादयत सोऽसुर: ।
सापि तत्कुपिता देवी धनुश्‍चिच्छेद चेषुभि: ॥१४॥
छिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथाददे ।
चिच्छेद देवी चक्रेण तामप्यस्य करे स्थिताम् ॥१५॥
तत: खड्‌गमुपादाय शतचन्द्रं च भानुमत् ।
अभ्यधावत्तदा देवीं दैत्यानामधिपेश्‍वर: ॥१६॥
तस्यापतत एवाशु खड्‌गं चिच्छेद चण्डिका ।
धनुर्मुक्‍तै: शितैर्बाणैश्‍चर्म चार्ककरामलम् ॥१७॥
हताश्व: स तदा दैत्यश्‍छिन्नधन्वा विसारथि: ।
जग्राह मुद्‌गरं घोरमम्बिकानिधनोद्यत: ॥१८॥
चिच्छेदापततस्तस्य मुद्‌गरं निशितै: शरै: ।
तथापि सोऽभ्यधावत्तां मुष्टिमुद्यम्य वेगवान् ॥१९॥
स मुष्टिं पातयामास ह्रदये दैत्यपुङ्‌गव: ।
देव्यास्तं चापि सा देवी तलेनोरस्यताडयत् ॥२०॥
तलप्रहाराभिहतो निपपात महीतले ।
स दैत्यराज: सहसा पुनरेव तथोत्थित: ॥२१॥
उत्पत्य च प्रगृह्योच्चैर्देवीं गगनमास्थित: ।
तत्रापि सा निराधारा युयुधे तेन चण्डिका ॥२२॥
नियुद्धं खे तदा दैत्यश्‍चण्डिका च परस्परम् ।
चक्रतु: प्रथमं सिद्धमुनिविस्मयकारकम् ॥२३॥
ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह ।
उत्पात्य भ्रामयामास चिक्षेप धरणीतले ॥२४॥
स क्षिप्तो धरणीं प्राप्य मुष्टिमुद्यम्य वेगित: ।
अभ्यधावत दुष्टात्मा चण्डिकानिधनेच्छया ॥२५॥
तमायान्तं ततो देवी सर्वदैत्यजनेश्‍वरम् ।
जगत्यां पातयामास भित्त्वा शूलेन वक्षसि ॥२६॥
स गतासु: पपातोर्व्यां देवीशूलाग्रविक्षत: ।
चालयन् सकलां पृथ्वीं साब्धिद्वीपां सपर्वताम् ॥२७॥
तत: प्रसन्नमखिलं हते तस्मिन् दुरात्मनि ।
जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभ: ॥२८॥
उत्पातमेघा: सोल्का ये प्रागासंस्ते शमं ययु: ।
सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते ॥२९॥
ततो देवगणा: सर्वे हर्षनिर्भरमानसा: ।
बभूवुर्निहते तस्मिन् गन्धर्वा ललितं जगु: ॥३०॥
अवादयंस्तथैवान्ये ननृतुश्चाप्सरोगणा: ।
ववु: पुण्यास्तथा वाता: सुप्रभॊऽभूद्दिवाकर: ॥३१॥
जज्वलुश्‍चाग्नय: शान्ता: शान्ता दिग्जनितस्वना: ॥ॐ॥३२॥
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे
देवीमाहात्मये
शुम्भवधो नाम दशमोऽध्याय: ॥१०॥
उवाच ४, अर्धश्लोक: १, श्लोका: २७,
एवम् ३२, एवमादित: ५७५ ॥
 -श्री अम्बिकादेवी विजयते -