बुधवार, 17 एप्रिल 2024
  1. धर्म
  2. सण-उत्सव
  3. नवरात्रौत्सव
Written By
Last Modified: मंगळवार, 12 ऑक्टोबर 2021 (23:04 IST)

श्री दुर्गा सप्तशती पाठ अध्याय 6

षष्ठोऽध्याय:
ध्यानम्
ॐ नागाधीश्‍वरविष्टरां फणिफणोत्तंसोरुरत्‍नावली-
भास्वद्देहलतां दिवाकरनिभां नेत्रत्रयोद्‌भासिताम् ।
मालाकुम्भकपालनीरजकरां चन्द्रार्धचूडां परां
सर्वज्ञेश्‍वरभैरवाङ्‌कनिलयां पद्‌मावतीं चिन्तये ॥
'ॐ' ऋषिरुवाच ॥१॥
इत्याकर्ण्य वचो देव्या: स दूतोऽमर्षपूरित: ।
समाचष्ट समागम्य दैत्यराजाय विस्तरात् ॥२॥
तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् तत: ।
सक्रोध: प्राह दैत्यानामधिपं धूम्रलोचनम् ॥३॥
हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारित: ।
तामानय बलाद् दुष्टां केशकर्षणविह्‌वलाम् ॥४॥
तत्परित्राणद: कश्‍चिद्यदि वोत्तिष्ठतेऽपर: ।
स हन्तव्योऽमरो वापि यक्षो गन्धर्व एव वा ॥५॥
ऋषिरुवाच ॥६॥
तेनाज्ञप्तस्तत: शीघ्रं स दैत्यो धूम्रलोचन: ।
वृत: षष्ट्या सहस्राणामसुराणां द्रुतं ययौ ॥७॥
स दृष्ट्‌वा तां ततो देवीं तुहिनाचलसंस्थिताम् ।
जगदोच्चै: प्रयाहीति मूलं शुम्भनिशुम्भयो: ॥८॥
न चेत्प्रीत्याद्य भवती मद्‌भर्तारमुपैष्यति ।
ततो बलान्नयाम्येष केशाकर्षणाविह्‌‍वलाम् ॥९॥
देव्युवाच ॥१०॥
दैत्येश्‍वरेण प्रहितो बलवान् बलसंवृत: ।
बलान्नयसि मामेवं तत: किं ते करोम्यहम् ॥११॥
ऋषिरुवाच ॥१२॥
इत्युक्त: सोऽभ्यधावत्तामसुरो धूम्रलोचन: ।
हुंकारेणैव तं भस्म सा चकाराम्बिका तत: ॥१३॥
अथ क्रुद्धं महासैन्यमसुराणां तथाम्बिका ।
ववर्ष सायकैस्तीक्ष्णैस्तथा शक्तिपरश्वधै: ॥१४॥
ततो धुतसट: कोपात्कृत्वा नादं सुभैरवम् ।
पपातासुरसेनायां सिंहो देव्या: स्ववाहन: ॥१५॥
कांश्‍चित् करप्रहारेण दैत्यानास्येन चापरान् ।
आक्रम्य चाधरेणान्यान्‌ स जघान महासुरान् ॥१६॥
केषांचित्पाटयामास नखै: कोष्ठानि केसरी ।
तथा तलप्रहारेण शिरांसि कृतवान् पृथक् ॥१७॥
विच्छिन्नबाहुशिरस: कृतास्तेन तथापरे ।
पपौ च रुधिरं कोष्ठादन्येषां धुतकेसर: ॥१८॥
क्षणेन तद्‌बलं सर्वं क्षयं नीतं महात्मना ।
तेन केसरिणा देव्या वाहनेनातिकोपिना ॥१९॥
श्रृत्वा तमसुरं देव्या निहतं धूम्रलोचनम् ।
बलं च क्षयितं कृत्स्नं देवीकेसरिणा तत: ॥२०॥
चुकोप दैत्याधिपति: शुम्भ: प्रस्फुरिताधर: ।
आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ ॥२१॥
हे चण्ड हे मुण्ड बलैर्बहुभि: परिवारितौ ।
तत्र गच्छत गत्वा च सा समानीयतां लघु ॥२२॥
केशेष्वाकृष्य बद्ध्वा वा यदि व: संशयो युधि ।
तदाशेषायुधै: सर्वैरसुरैर्विनिहन्यताम् ॥२३॥
तस्यां हतायां दुष्टायां सिंहे च विनिपातिते ।
शीघ्रमागम्यतां बद्ध्वा गृहीत्वा तामथाम्बिकाम् ॥ॐ॥२४॥
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहत्मये शुम्भनिशुम्भसेनानीधूम्रलोचनवधो नाम
षष्ठोऽध्याय: ॥६॥
उवाच ४, श्‍लोका: २०, एवम्‌ २४
एवमारित: ॥४१२॥
श्री अंबिका विजयते