शुक्रवार, 29 मार्च 2024
  1. धर्म
  2. सण-उत्सव
  3. नवरात्रौत्सव
Written By
Last Modified: मंगळवार, 12 ऑक्टोबर 2021 (23:02 IST)

श्री दुर्गा सप्तशती पाठ अध्याय 5

पञ्चमोऽध्याय:
उत्तरचरित्र
ध्यानम्
ॐ घण्टाशूलहलानि शङ्‌खमुसले चक्रं धनु: सायकं
हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् ।
गौरीदेहसमुद्‌भवां त्रिजगतामाधारभूतां महा-
पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ॥
'ॐ क्लीं' ऋषिरुवाच ॥१॥
पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपते: ।
त्रैलोक्यं यज्ञभागाश्‍च ह्रता मदबलाश्रयात् ॥२॥
तावेव सूर्यतां तद्वदधिकारं तथैन्दवम् ।
कौबेरमथ याम्यं च चक्राते वरुणस्य च ॥३॥
तावेव पवनर्द्धिं च चक्रतुर्वह्‌निकर्म च ।
ततो देवा विनिर्धूता भ्रष्टराज्या: पराजिता: ॥४॥
ह्रताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृता :।
महासुराभ्यां तां देवीं संस्मरन्त्यपराजिताम् ॥५॥
तयास्माकं वरो दत्ते यथाऽऽपत्सु स्मृताखिला: ।
भवतां नाशयिष्यामि तत्क्षणात्परमापद: ॥६॥
इति कृत्वा मतिं देवा हिमवन्तं नगेश्‍वरम् ।
जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवु: ॥७॥
देवा ऊचु: ॥८॥
नमो दैव्यै महादेव्यै शिवायै सततं नम: ।
नम: प्रकृत्यै भद्रायै नियता: प्रणता: स्म ताम् ॥९॥
रौद्रायै नमो नित्यायै गौर्ये धात्र्यै नमो नम: ।
ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नम: ॥१०॥
कल्याण्यै प्रणतां वृद्धयै सिद्धयै कुर्मो नमो नम: ।
नैऋत्यै भूभृतां लक्ष्म्यै शर्वाण्ये ते नमो नम: ॥११॥
दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ।
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नम: ॥१२॥
अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नम: ।
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नम: ॥१३॥
या देवी सर्वभूतेषु विष्णुमायेति शब्दिता ।
नमस्तस्यै ॥१४॥ नमस्तस्यै ॥१५॥
नमस्तस्यै नमो नम: ॥१६॥
या देवी सर्वभूतेषु चेतनेत्यभिधीयते ।
नमस्तस्यै ॥१७॥ नमस्तस्यै ॥१८॥
नमस्तस्यै नमो नम: ॥१९॥
या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता ।
नमस्तस्यै ॥२०॥ नमस्तस्यै ॥२१॥
नमस्तस्यै नमो नम: ॥२२॥
या देवी सर्वभूतेषु निद्रारूपेण संस्थिता ।
नमस्तस्यै ॥२३॥ नमस्तस्यै ॥२४॥
नमस्तस्यै नमो नम: ॥२५॥
या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता ।
नमस्तस्यै ॥२६॥ नमस्तस्यै ॥२७॥
नमस्तस्यै नमो नम: ॥२८॥
या देवी सर्वभूतेषुच्छायारूपेण संस्थिता ॥
नमस्तस्यै ॥२९॥ नमस्तस्यै ॥३०॥
नमस्तस्यै नमो नम: ॥३१॥
या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता ॥
नमस्तस्यै ॥३२॥ नमस्तस्यै ॥३३॥
नमस्तस्यै नमो नम: ॥३४॥
या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता ॥
नमस्तस्यै ॥३५॥ नमस्तस्यै ॥३६॥
नमस्तस्यै नमो नम: ॥३७॥
या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता ॥
नमस्तस्यै ॥३८॥ नमस्तस्यै ॥३९॥
नमस्तस्यै नमो नम: ॥४०॥
या देवी सर्वभूतेषु जातिरूपेण संस्थिता ॥
नमस्तस्यै ॥४१॥ नमस्तस्यै ॥४२॥
नमस्तस्यै नमो नम: ॥४३॥
या देवी सर्वभूतेषु लज्जारूपेण संस्थिता ॥
नमस्तस्यै ॥४४॥ नमस्तस्यै ॥४५॥
नमस्तस्यै नमो नम: ॥४६॥
या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता ॥
नमस्तस्यै ॥४७॥ नमस्तस्यै ॥४८॥
नमस्तस्यै नमो नम: ॥४९॥
या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता ॥
नमस्तस्यै ॥५०॥ नमस्तस्यै ॥५१॥
नमस्तस्यै नमो नम: ॥५२॥
या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता ॥
नमस्तस्यै ॥५३॥ नमस्तस्यै ॥५४॥
नमस्तस्यै नमो नम: ॥५५॥
या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता ॥
नमस्तस्यै ॥५६॥ नमस्तस्यै ॥५७॥
नमस्तस्यै नमो नम: ॥५८॥
या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता ॥
नमस्तस्यै ॥५९॥ नमस्तस्यै ॥६०॥
नमस्तस्यै नमो नम: ॥६१॥
या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता ॥
नमस्तस्यै ॥६२॥ नमस्तस्यै ॥६३॥
नमस्तस्यै नमो नम: ॥६४॥
या देवी सर्वभूतेषु दयारूपेण संस्थिता ॥
नमस्तस्यै ॥६५॥ नमस्तस्यै ॥६६॥
नमस्तस्यै नमो नम: ॥६७॥
या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता ॥
नमस्तस्यै ॥६८॥ नमस्तस्यै ॥६९॥
नमस्तस्यै नमो नम: ॥७०॥
या देवी सर्वभूतेषु मातृरूपेण संस्थिता ॥
नमस्तस्यै ॥७२॥ नमस्तस्यै ॥७२॥
नमस्तस्यै नमो नम: ॥७३॥
या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता ॥
नमस्तस्यै ॥७४॥ नमस्तस्यै ॥७५॥
नमस्तस्यै नमो नम: ॥७६॥
इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या ।
भूतेषु सततं तस्यै व्याप्तिदैव्ये नमो नम: ॥७७॥
चितिरूपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत् ।
नमस्तस्यै ॥७८॥ नमस्तस्यै ॥७९॥
नमस्तस्यै नमो नम: ॥८०॥
स्तुता सुरै: पूर्वमभीष्टसंश्रया
त्तथा सुरेन्द्रण दिनेषु सेविता ।
करोतु सा न: शुभहेतुरीश्‍वरी
शुभानि भद्राण्यभिहन्तु चापद: ॥८१॥
या साम्प्रतं चोद्धतदैत्यतापितै-
रस्माभिरीशा च सुरैर्नमस्यते ।
या च स्मृता तत्क्षणमेव हन्ति न:
सर्वापदो भक्तिविनम्रमूर्तिभि: ॥८२॥
ऋषिरुवाच ॥८३॥
एवं स्तवादियुक्तानां देवानां तत्र पार्वती ।
स्नातुमभ्याययौ तोये जान्हव्या नृपनन्दन ॥८४॥
साब्रवीत्तान् सुरान् सुभ्रूर्भवद्‌भि: स्तूयतेऽत्र का ।
शरीरकोशतश्‍चास्या: समुद्‌भूताब्रवीच्छिवा ॥८५॥
स्तोत्रं ममैतत् क्रियते शुम्भदैत्यनिराकृतै: ।
देवै: समेतै: समरे निशुम्भेन पराजितै: ॥८६॥
शरीराकोशाद्यत्तस्या: पार्वत्या नि:सृताम्बिका ।
कौशिकीति समस्तेषु ततो लोकेषु गीयते ॥८७॥
तस्यां विनिर्गतायां तु कृष्णाभूत्सापि पार्वती ।
कालिकेति समाख्याता हिमाचलकृताश्रया ॥८८॥
ततोऽम्बिकां परं रूपं बिभ्राणां सुमनोहरम् ।
ददर्श चण्डो मुण्डश्‍च भृत्यौ शुम्भनिशुम्भयो: ॥८९॥
ताभ्यां शुम्भाय चाख्याता अतीव सुमनोहरा ।
काप्यास्ते स्त्री महाराज भासयन्ती हिमाचलम् ॥९०॥
नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम् ।
ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्‍वर ॥९१॥
स्त्रीरत्‍नमतिचार्वङ्‌गी द्योतयन्ती दिशास्त्विषा ।
सा तु तिष्ठति दैत्येन्द्र तां भवान् द्रष्टुमर्हति ॥९२॥
यानि रत्‍नानि मणयो गजाश्वादीनि वै प्रभो ।
त्रैलोक्ये तु समस्तानि साम्प्रतं भान्ति ते गृहे ॥९३॥
ऎरावत: समानीतो गजरत्‍नं पुरन्दरात् ।
परिजाततरुश्‍चायं तथैवोच्चै:श्रवा हय: ॥९४॥
विमानं हंससंयुक्‍तमेतक्तिष्ठति तेऽङ्‌गणे ।
रत्‍नभूतमिहानीतं यदासीद्वेधसोऽद्‌भुतम् ॥९५॥
निधिरेष महापद्‌म: समानीतो धनेश्‍वरात् ।
किञ्जिल्किनीं ददौ चाब्धिर्मालामम्लानपङ्‌कजाम् ॥९६॥
छत्रं ते वारुणं गेहे काञ्चनस्रावि तिष्ठति ।
तथायं स्यन्दनवरो य: पुराऽऽसीत्प्रजापते: ॥९७॥
मृत्योरुत्क्रान्तिदा नाम शक्तिरीश त्वया ह्रता ।
पाश: सलिलराजस्य भ्रातुस्तव परिग्रहे ॥९८॥
निशुम्भस्याब्धिजाताश्‍च समस्ता रत्‍नजातय: ।
वह्‌‍निरपि ददौ तुभ्यमग्निशौचे च वाससी ॥९९॥
एवं दैत्येन्द्र रत्‍नानि समस्तान्याह्रतानि ते ।
स्त्रीरत्‍नमेषा कल्याणी त्वया कस्मान्न गृह्यते ॥१००॥
ऋषिरुवाच ॥१०१॥
निशम्येति वच: शुम्भ: स तदा चण्डमुण्डयो: ।
प्रेषयामास सुग्रीवं दूतं देव्या महासुरम् ॥१०२॥
इति चेति च वक्‍तव्या सा गत्व वचनान्मम ।
यथा चाभ्येति सम्प्रीत्या तथा कार्यं त्वया लघु ॥१०३॥
स तत्र गत्वा यत्रास्ते शैलोद्देशेऽतिशोभने ।
सा देवी तां तत: प्राह श्‍लक्ष्णं मधुरया गिरा ॥१०४॥
दूत उवाच ॥१०५॥
देवि दैत्येश्‍वर: शुम्भस्त्रैलोक्ये परमेश्‍वर: ।
दूतोऽह प्रेषितस्तेन त्वत्सकाशमिहागत: ॥१०६॥
अव्याहताज्ञ: सर्वासु य: सदा देवयोनिषु ।
निर्जिताखिलदैत्यारि: स यदाह श्रृणुष्व तत् ॥१०७॥
मम त्रैलोक्यमखिलं मम देव वशानुगा: ।
यज्ञभागानहं सर्वानुपाश्‍नामि पृथक् पृथक् ॥१०८॥
त्रैलोक्ये वररत्‍नानि मम वश्‍यान्यशेषत: ।
तथैव गजरत्‍नं च ह्रत्वा देवेन्द्रवाहनम् ॥१०९॥
क्षीरोदमथनोद्‌भूतमश्वरत्‍नं ममामरै: ।
उच्चै:श्रवससंज्ञं तत्प्रणिपत्य समर्पितम् ॥११०॥
यानि चान्यानि देवेषु गन्धर्वेषूरगेषु च ।
रत्‍नभूतानि भूतानि तानि मय्येव शोभने ॥१११॥
स्त्रीरत्‍नभूतां त्वां देवि लोके मन्यामहे वयम् ।
सा त्वमस्मानुपागच्छ यतो रत्‍नभुजो वयम् ॥११२॥
मां वा ममानुजं वापि निशुम्भमुरुविक्रमम् ।
भज त्वं च चलापाङ्‌गि रत्‍नभूतासि वै यत: ॥११३॥
परमैश्‍वर्यमतुलं प्राप्स्यसे मत्परिग्रहात् ।
एतद् बुद्ध्या समालोच्य मत्परिग्रहतां व्रज ॥११४॥
ऋषिरुवाच ॥११५॥
इत्युक्‍ता सा तदा देवी गम्भीरान्त:स्मिता जगौ ।
दुर्गा भगवती भद्रा ययेदं धार्यते जगत् ॥११६॥
देव्युवाच ॥११७॥
सत्यमुक्‍तं त्वया नात्र मिथ्या किंचित्त्वयोदितम् ।
त्रैलोक्याधिपति: शुम्भो निशुम्भश्‍चापि तादृश: ॥११८॥
किं त्वत्र यत्प्रतिज्ञातं मिथ्या तत्क्रियते कथम् ।
श्रूयतामल्पबुद्धित्वात्प्रतिज्ञा या कृता पुरा ॥११९॥
यो मां जयति संग्रामे यो मे दर्पं व्यपोहति ।
यो मे प्रतिबलो लोके स मे भर्ता भविष्यति ॥१२०॥
तदागच्छतु शुम्भोऽत्र निशुम्भो वा महासुर: ।
मां जित्वा किं चिरेणात्र पाणिं गृहणातु मे लघु ॥१२१॥
दूत उवाच ॥१२२॥
अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रत: ।
त्रैलोक्ये क: पुमांस्तिष्ठेदग्रे शुम्भनिशुम्भयो: ॥१२३॥
अन्येषामपि दैत्याना सर्वे देवा न वै युधि ।
तिष्ठन्ति सम्मुखे देवि किं पुन: स्त्री त्वमेकिका ॥१२४॥
इन्द्राद्या: सकला देवास्तस्थुर्येषां न संयुगे ।
शुम्भादीनां कथं तेषां स्त्री प्रयास्यसि सम्मुखम् ॥१२५॥
सा त्वं गच्छ मयैवोक्‍ता पार्श्‍वं शुम्भनिशुम्भयो: ।
केशाकर्षणनिर्धूतगौरवा मा गमिष्यसि ॥१२६॥
देव्युवाच ॥१२७॥
एवमेतद् बली शुम्भो निशुम्भश्‍चातिवीर्यवान् ।
किं करोमि प्रतिज्ञा मे यदनालोचिता पुरा ॥१२८॥
स त्वं गच्छ मयोक्‍तं ते यदेतत्सर्वमादृत: ।
तदाचक्ष्वासुरेन्द्राय स च युक्‍तं करोतु तत् ॥ॐ॥१२९॥
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्मये
देव्या दूतसंवादो नाम पच्चमोऽध्याय:॥५॥
उवाच ९, त्रिपान्मन्त्रा:६६, श्‍लोका: ५४,
एवम् १२९. एव,मादित: ३८८ ॥
- श्री ललितागौरी विजयते -