शुक्रवार, 26 एप्रिल 2024
  1. धर्म
  2. सण-उत्सव
  3. नवरात्रौत्सव
Written By
Last Updated : मंगळवार, 5 ऑक्टोबर 2021 (15:36 IST)

नवदुर्गा प्राणप्रतिष्ठा मंत्रांसहित संपूर्ण पूजा विधी

नवदुर्गा देवता नावाप्रमाणे श्री दुर्गा देवीच्या नऊ नावांनी संबोधिली जाते. नवदुर्गा स्थापना करताना कलशावरील ताम्हणात नऊ सुपार्‍या पूर्वेकडून क्रमाने एकेक ठेवून त्यावर कुंकुमाक्षता वाहाव्या आणि मंत्र म्हणावे -
 
जगत्पूज्ये जगद्‌वंद्ये सर्वशक्तिस्वरुपिणीं । पूजां गृहाण कामारिजगन्मातर्नमोऽस्तु ते ॥
शैल्यपुत्र्यै नमः । शैलपुत्रीं आवाहयामि-स्थापयामि ॥१॥
त्रिपुरां त्रिगुणाधारां मार्गज्ञान स्वरुपिणीं । त्रैलोक्यवंदितां देवीं त्रिमूर्ति पूजयाम्यहम्॥
ब्रह्मचारिण्यै नमः । ब्रम्हचारिणीं आवाहयामि-स्थापयामि ॥२॥
कालिकां तु कालातीतां कल्याणह्रदयां शिवां । कल्याणजननी नित्यं कल्याणी पूजयाम्यहम्॥
चंद्रघंटायै नमः । चंद्रघंटा आवाहयामिस्थापयामि ॥३॥
आणिमादिगुणोदारा मकराचारचक्षुषां । अनंतशक्तिभेदां तां कामाक्षीं पूजयाम्यहम्॥
कूष्मांडायै नमः । कूष्मांडा आवाहयामि-स्थापयामि ॥४॥
चंडवीरां चंडमायां चंडमुंड प्रभंजनम्। तां नमामि च देवेशीं चंडिकां पूजयाम्यहम्॥
स्कंदमात्रौ नमः । स्कंदमातरं आवाहयामि-स्थापयामि ॥५॥
सुखानंदकरां शांता सर्वदेवनमस्कृतां । सर्वभूतात्मिकां देवीं शांभवीं पूजयाम्यहम्॥
कात्यायन्यै नमः । कात्यायनीम् आवाहयामि-स्थापयामि ॥६॥
चंडवीरा चंडमाया चंडमुंडप्रभंजिनीम्। तां नमामि च देवेशीं गायत्री पूजयाम्यहम्‌॥
कालरात्र्यै नमः । कालरात्रि आवाहयामि-स्थापयामि) ॥७॥
सुंदरी स्वर्णवर्णांगी सुखसौभाग्यदायिनीम् । संतोषजननी देवीं सुभद्रां पूजयाम्यहम्॥
महागौर्यै नमः। महागौरी आवाहयामि-स्थापयामि ॥८॥
दुर्गमे दुस्तरे कार्ये भवदुर्गविनाशिनीम्। पूजयामि सदा भक्त्या दुर्गा दुर्गर्तिहारिणीम्॥
सिध्दिदात्र्यै नमः। सिध्दिदायै नमः। सिध्दिदां आवाहयामि-स्थापयामि ॥९॥
 
प्राणप्रतिष्ठा -
देवता स्थापन झाल्यावर या प्रतीकात देवतासंचार व्हावा यासाठी दृष्टी समोरील घटाकडे स्थिर ठेवून म्हणावे-
 
रक्तांभोधिस्थपोतोल्लसदरुणसरोजाधिरुढा कराब्जैः । पाशं कोदंडामिक्षूद्भवमथ गुणमप्यंकुशं पंचबाणान्॥
बिभ्रणां सृक्लपालं त्रिनयनलसिता पीनवक्षोरुहाढया । देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः ॥
 
नंतर ॐ हे अक्षर पंधरा वेळा उच्चारावे. हे उच्चारण करताना उजवा हात छातीकडे व दृष्टी समोरच्या घटाकडे असावी. नंतर नैवेद्य दाखवावा.
 
ध्यान - 
देवता स्थापना झाल्यावर देवीचे ध्यान करावे. 'अथ ध्यानम्' असे म्हणून ध्यानमंत्र उच्चारण करावा.
 
विद्युद्दामसमप्रभां मृगपतिस्कंधस्थितः भीषणाम्। कन्याभि करवालखेटविलसध्दस्ताभिरासेविताम्॥
हस्तैश्चक्रदरालिखेट विशिखांश्चामं गुणं तर्जनीम्। बिभ्राणामनलात्मिका शशिधरां दुर्गा त्रिनेत्रां भजे ॥१॥
श्रीमहाकाली-महालक्ष्मी-महासरस्वती-नवदुर्गा देवताभ्यो नमः।ध्यायामि ।
 
आवाहन -
आवाहन करताना म्हणावे -
 
ॐ हिरण्य्वर्णां हरिणी सुवर्ण्रजतस्त्राजां । चंद्रा हिरण्यर्यी लक्ष्मी जातवेदो म आवाह ।
तप्तकांचनसंकाशं मुक्ताभरणभूषिताम्‌ । रत्नसिंहासनासीनां वन्दे देवीं महेश्वरीम्‌ ॥
श्रीमहाकाली - महालक्ष्मी - महासरस्वती - नवदुर्गा देवताभ्यो नम: । आवाहनं समर्पयामी ।
वन्दे देवीं महेश्वरीम्‌ ॥ श्रीमहाकाली-महालक्ष्मी-महासरस्वती - नवदुर्गा देवताभ्यो नम: ।
आवाहनं समर्पयामि ॥
 
आसन -
देवतांना आसन देताना म्हणावे-
 
ॐ तांमाआवहजातवेदो लक्ष्मीमलींपगामिनीं । यस्या हिरण्यं विदेयं गामश्चं पुरुषानहम्‍ ।
खडगशूल गदाहस्तामभयं दधतीं करै । गजारुढां महादेवीं सर्वेश्चयं प्रदायिनीम्‌ ॥
श्रीमहाकाली - महालक्ष्मी-महासरस्वती - नवदुर्गा देवताभ्यो नम: । आसनं समर्पयामि किंवा आसनार्थे अक्षतां समर्पयामि ॥
अक्षता वाहाव्या
 
पाद्य -
ॐ अश्वपूर्वा रथमध्यां हस्तिनादप्र्बोधिनीम्‌ । श्रियं देवीमुपव्हये श्रीर्मादेवीर्जुषतां ॥
विद्याधरीं महादेवी पद्‍माभां लोकनायकाम् । सर्वेश्वर्य्प्रदां देवी महालक्ष्मी प्रपूजये ॥
श्रीमहाकाली- महालक्ष्मी -महासरस्वती - नवदुर्गा देवताभ्यो नम: । पाद्यं समर्पयामि
देवतांना पाय धुण्यासाठी पळीभर पाणी द्यावे.
 
अर्ध्य -
गंध, अक्षता, पुष्पमिश्रित पळीभर पाणी हात धुण्यासाठी द्यावे आणि म्हणावे -
ॐ कांसोस्मितां हिरण्यप्राकारामार्द्रा ज्वलंती तृप्तां तर्पयन्तीम् । पद्‍स्थितां पद्‍वर्णा तामिहोपव्हये श्रियम ॥
दधिदूर्वाक्षतायुक्तं गंगातोय समन्वितं । अर्ध्य गृहाण भो देवि मया भक्त्या निवेदितम्‌ ॥
श्रीमहाकाली - महालक्ष्मी- महासरस्वती - नवदुर्गा देवताभ्यो नम: । अर्ध्य समर्पयामि ॥
 
आचमन -
चूळ भरण्यासाठी शुध्द पाणी पळीने देताना म्हणावे
 
ॐ चंद्रां प्रभासां यशसाज्वलंती श्रियं लोके देवजुष्टामुदारां । तां पद्‍मिनेमी शरणमहं प्रपद्येऽलक्ष्मीर्मेनश्यतां त्वावृणे ॥
नानारत्नप्रभां देवीं नानागणसमन्वितां । नारायणी महालक्ष्मी वन्दे तां विष्णुवल्लभाम्‍ ॥
श्रीमहाकाली -महालक्ष्मी - महासरस्वती - नवदुर्गा देवताभ्यो नम: । आचमनीयं समर्पयामि ॥
 
स्नान -
स्नानासाठी पळीभर पाणी अर्पण करावे म्हणावे-
ॐ आदित्यवर्णे तपसोधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्व: । तस्यफलानि तपसानुदंत माया तरायाश्च बाह्या अलक्ष्मी: ॥
गंगा - सरस्वती -रेवा - पयोष्णी - नर्मदाजलै । स्नापितोऽसि मया देवी तथाशांति कुरुष्व मे ॥
श्रीमहाकाली -महालक्ष्मी- महासरस्वती - नवदुर्गा - देवताभ्यो नम: । स्नानं समर्पयामि ॥
 
पंचामृतस्नान -
दुध, दही, तूप, साखर, मध हे पाच पदार्थ एकत्र करुन ते पळीने वाहात म्हणावे-
 
पयोदधि घृतं चैव शर्करामधुसंयुतं । पंचामृत समानीतं त्वं गृहाण सुरेश्वरि ॥
श्रीमहाकाली - महालक्ष्मी-महासरस्वती - नवदुर्गा देवताभ्यो नम: पंचामृतस्नानं समर्पयामि ॥
 
गंधोदकस्नान -
सुगंधासाठी पळीभर पाणी घेऊन त्यात गंध घालावे. वाहत म्हणावे -
 
ॐ गंधद्वारां दुराधर्षा नित्यपु०ष्टां करिषिर्णी । ईश्वरी सर्वभूताना तामिहोपव्हये श्रियं ॥
कर्पूरेलासमायुक्तं सुगंधिद्र्व्यसंयुतं । गंधोदकं मयादत्तं स्नानार्थ प्रतिगृह्यताम्‍ ॥
श्रीमहाकाली महालक्ष्मी - महासरस्वती - नवदुर्गा देवताभ्यो नम: । गंधोदकस्नानं समर्पयामि ॥
 
शुध्दोदकस्नान -
शुध्द पाणी पळीने वाहात म्हणावे -
 
ॐ आपोहिष्ठा मयोअभुवस्तानऊर्जेदधातन । महेरणायचक्षसे । योव: शिवतमो रसस्तस्य भाजयते ह न: उशतीरिवमातर: ।
तस्मा अरंगामामवो यस्यक्षयाय जिन्वथ । आपो जनयथाच न: ।
श्रीमहाकाली - महालक्ष्मी - महासरस्वती - नवदुर्गा देवताभ्यो नम: । शुध्दोदकस्नानं समर्पयामि ॥
 
स्नानोत्तर स्वल्पपूजा-
स्वल्पपूजा ही स्नान झाल्यावर करावयाची असते
श्रीमहाकाली - महालक्ष्मी - महासरस्वती - नवदुर्गा देवताभ्यो नम: । आचमनीअयं समर्पयामि ।
ताम्हनात पळीभर पाणी सोडावे. धूप समर्पयामि ।
उदबत्ती ओवाळून घंटा वाजवावी
दीपं समर्पयामि ।
नीरांजन ओवाळून घंटा वाजवावी
नैवेद्यार्थ पंचामृतशेषनैवेद्यं समर्पयामि ॥
शेषं पंचामृतचाच नैवेद्य दाखवावा
ॐ प्राणाय स्वाहा । ॐ अपानाय स्वहा । ॐ व्यानाय स्वाहा । ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा ॥
नमस्कार करावा
 
इथे पूजेचा अर्धा भाग पूर्ण होतो म्हणून तद्‍नुषंगिक प्रार्थना करावी
 
अनेन पूर्वाराधेन श्रीमहाकाली महालक्ष्मी-महासरस्वती - महासरस्वती - नवदुर्गा देवता: प्रीयताम्‍ ।
ॐ तत्सत्‍ ब्रह्मार्पणमस्तु । विष्णवे नमो: । विष्णवे नमो: विष्णवे नमो: ॥
 
महाभिषेकस्नान
नऊ दिवसपर्यत घट हलवायचा नसतो त्यामुळे अभिषेक करताना फुलाने पाणी घटावर शिंपावे आणि श्रीसूक्ताची एक आवृत्ती फलश्रुतीसह म्हणावी.
 
पळीभर पाणी ताम्हनात सोडात म्हणावे -
 
ॐ देवस्यं त्वा सवितु: प्रसवेऽश्विनो बाहुभ्यां पुष्णो हस्ताभ्यामग्रस्तेजसा सूर्यस्य वर्चसेन्द्र्स्येद्रियेणाभि्षिञ्चामि।
बलायश्रियै यशसऽन्नाद्याय ॥ ॐ भूर्भुवस्व: अमृताभिकोऽस्तु।शांति: पुष्टिस्तुष्टिश्र्चास्तु ॥
श्रीमहाकाली- श्रीमहालक्ष्मी - महासरस्वती - नवदुर्गा देवताभ्यो नम: ।
महाअभिषेकस्नानंसमर्पयामि । महाअभिषेकस्नानानंतरेण आचमनीयं समर्पयामि ॥
 
वस्त्र -
दोन कापसाची वस्त्रे समर्पण करावी
ॐ उपैतुमा देवसख: कीर्किश्र्च मणिनासह। प्रादुर्भूतो सुराष्टेऽस्मिन्‍, कीर्तिमृध्दिं ददातु मे ॥
मुक्तामणि गणास्पर्श - स्फुरत्‍ कुंचकमुत्तमं । पीतांबर सोत्तरीयं गृहाण परमेश्वरी ॥
श्रीमहाकाली महालक्ष्मी महासरस्वती-
नवदुर्गा देवताभ्यो नम: । वस्त्रार्थे कार्पासवस्त्रे समर्पयामि ॥
 
उपवस्त्र -
ॐ क्षुत्पिपासामलाज्येष्ठामलक्ष्मीं नाशयाम्यहम्‍ । अभूतिमसमृध्दिंच सर्वान्निर्णुद मे गृहात्‍ ॥
नानासिध्दिप्रदां देवीं नानागुणविवर्धिनीं । त्रधरां देवी सर्वलोकमहेश्वरी ॥
श्रीमहाकाली - महालक्ष्मी- महासरस्वती - नवदुर्गा देवताभ्यो नम: ।
उपवस्त्रार्थे कार्पासवस्त्रे अक्षतान्‍ समर्पयामि ॥
अक्षता वाहाव्या
 
कंचुकी - कंठसूत्र -
कंचुकी म्हणजे चोळी, कंठसूत्रे म्हणजे मंगलसूत्रे अर्पण करणे
ॐ तप्तकांचनसंकाशा महालक्ष्मी वरप्रदाम्‍ । नानाभरणशोभाढयां वंदे त्वां वरदासनाम ।
श्रीमहाकाली-महालक्ष्मी - महासरस्वती - नवदुर्गा देवताभ्यो नम: ।
कंचुकीं समर्पयामि कंचुक्यार्थ अक्षतान समर्पयामि ॥
अक्षता वाहाव्या
ॐ महागुणसमायुक्तं नानामणिसमन्वितम्‍ । कंठसुत्र मयानीतं गृहाण भक्तवत्सले ॥
श्रीमहाकाली - महालक्ष्मी - महासरस्वती - नवदुर्गा देवताभ्यो नम: । कठसुत्रं समर्पयामि ॥
मंगलसूत्र समोरील कलशाला बांधावे.
 
काकणे -
ॐ काचस्यनिर्मितं दिव्यं कंकणच सुरेश्चरि । हस्तालंकारणार्थाय कंकण प्रतिगृह्यताम‍ ॥
श्रीमहाकाली - महालक्ष्मी - महासरस्वती - नवदुर्गा देवताभ्यो नम: । कंकण समर्पयामि ॥
काकणे समर्पण करावी
 
सौभाग्यद्रव्ये -
हळद-कुंकू काजळ- मंगळसूत्र - काकणे हे अलंकार स्त्रियांना अत्यंत प्रिय , भूषणभूत आणि मंगलकारक आहेत. या देवतांनादेखील ते प्रिय आहेत. हे अलंकार अवश्य समर्पण करावे.
 
हळद -
ॐ हरद्रास्वर्णवर्णाभा सर्वसौभाग्यदायिनी । सर्वालंकारमुख्याहि देवि त्वं प्रतिगृह्यताम्‍ ॥
श्रीमहाकाली-महालक्ष्मी-महासरस्वती - नवदुर्गा - देवताभ्यो नम: । हरिंद्रा समर्पयामि
हळद वाहावी
 
कुंकू -
ॐ हरिद्राचूर्णसंयुक्तं कुंकुमं कामदायकम्‍ । वस्त्रालंकारणं सर्वं देवि त्वं प्रतिगृह्यताम्‍ ॥
श्रीमहाकाली-महालक्ष्मी-महासरस्वती- नवदुर्गा देवताभ्यो नम: । कुंकुमं समर्पयामि |
कुंकू वाहावे
 
सिंदूर -
ॐ उदितारुण्संकाशं जपाकुसुमसन्निभम्‍ । सीमंतभूषणर्थाय सिंदूर प्रतिगृह्यताम्‍ ॥
श्रीमहाकाली-महालक्ष्मी-महासरस्वती - नवदुर्गा देवताभ्यो नम: । सिंदूरं समर्पयामि ॥
सिंदूर वाहावा
 
काजळ-
ॐ कज्जलं कामिकं रम्यं कामिनीकामसंभवम्‍ । नेत्रयोर्भूषणार्थाय कज्जलं प्रतिगृह्यताम्‍ ।
श्रीमहाकाली - महालक्ष्मी - महासरस्वती - नवदुर्गा देवताभ्यो नम: । कज्जलं समर्पयामि |
काजळ वाहावे
 
चंदन-
ॐ गंधद्वारां दुराधर्षा नित्य्पुष्टां कहीषिणीम्‍ । ईश्वरी सर्वभूतानां तामिहोपव्हये श्रियम्‌ ॥
चंदनागरुकर्पूर-कुंकुमारोचनैस्तथा । कस्तूर्यादि सुगंधंच सर्वागेषु विलेपये ॥
श्रीमहाकाली - महालक्ष्मी-महासरस्वती- नवदुर्गा देवताभ्यो नम: । विलेपनार्थे चंदनं समर्पयामि
चंदन लावावे.
गंध वाहावे. 
नमस्कार करावा
 
फुले-
फुले, बिल्वपत्रे, दुर्वा, तुलसीपत्रे इत्यादी समर्पण करताना म्हणावे -
ॐ मनसः काममाकूतिं वाचः सत्यमशीमहि । पशूनांरुपमन्यस्य मयिश्रीः श्रयतां यशः ॥
मंदारपारिजातादि पाटली केतकानि च । जाति चंपक पुष्पाणि गृहाणेमानि शोभने ॥
पद्‌म शंखज पुष्पादिशतपत्रे र्विचित्रतां । पुष्पमालां प्रयच्छामि गृहाण त्वं सुरेश्वरि ॥
श्रीमहाकाली-महालक्ष्मी-महासरस्वती-नवदुर्गा देवताभ्यो नमः। यथा कालोद्भव पुष्पाणि समर्पयामि।
बिल्वपत्रं-तुलसीपत्रं दुर्वांकुराणि च सरर्पयामि। पुष्पमालां च समर्पयामि ।
पुष्पहार घटाला (कलशाला) बांधावा.
 
अंगपूजा -
देवीच्या नावांचा व अंगोपांगांचा उच्चार करुन अक्षता वाहाव्यात.
दुर्गायै नमः। पादौ पूजयामि ॥ महाकाल्यै नमः। गुल्फौ पूजयामि ॥
मंगलायै नमः। जानुद्वयं पूजयामि॥ कात्यायन्यै नमः। ऊरु पूजयामि ॥
भद्रकाल्यै नमः। कटिं पूजयामि॥ कमलवासिन्यै नमः । नाभिं पूजयामि
शिवायै नमः। उदरं पूजयामि॥ क्षमायै नमः । ह्रदयं पूजयामि ॥
कौमार्यै नमः। स्तनौ पूजयामि ॥ उमायै नमः। हस्तौ पूजयामि ॥
महागौर्ये नमः। दक्षिणबाहुं पूजयामि ॥वैष्णवै नमः। वामबाहुं पूजयामि॥
रमायै नमः। स्कंधौ पूजयामि ॥ स्कंदमात्रै नमः। कंठं पूजयामि ॥
महिषमर्दिन्यै नमः। मुखं पूजयामि॥
महेश्वर्यै नमः । शिरः पूजयामि ॥
भवान्यै नमः । सर्वांगं पूजयामि ॥
 
धूप समर्पण -
धूप, उदबत्ती इत्यादी समर्पण करताना म्हणावे -
ॐ कर्दमेन प्रजा भूता मयि संभव कर्दम । श्रियं वासय मे कुले मातरं पदद्ममालिनीम्।
दशांगं गुग्गुलं धूपं चंदनागरुसंयुतं। समर्पितं मया भकत्या लक्ष्मि त्वं प्रतिगृह्यताम्॥
श्रीमहाकाली-महालक्ष्मी-महासरस्वती-नवदुर्गा देवताभ्यो नमः । धूपं समर्पयामि ॥
 
दीप समर्पण -
निरांजन दीप समर्पण करताना म्हणावे -
ॐ आपस्त्रजंतु स्निग्धानि चिक्लीतवसमे गृहे। देवी मातरं श्रियं वासय मे कुले।
घृतवर्तिसमायुक्तं महातेजो महोज्ज्वलं। दीपं दास्यामि गिरजे सुप्रीता भव सर्वदा॥
श्रीमहाकाली-महालक्ष्मी-महासरस्वती-नवदुर्गा देवताभ्यो नमः। दीपं समर्पयामि॥
निरांजन ओवाळावे.
 
नैवेद्य -
दूध, नारळाचे चूर्ण, साखर, केळी इत्यादी पदार्थ शुध्द पात्रात देवीसमोर ठेवून तुलसीपात्राने प्रोक्षण करत म्हणावे -
ॐ आर्द्र पुष्करिणी पुष्टीं पिंगलां पद्ममालिनीम्। चंद्रां हिरण्मयी लक्ष्मी जातवेदो ममावह ॥
अन्नं चतुर्विध स्वादुरसै षड्‌भिः समन्वित । नैवेद्यं गृहतां देवि भक्ति मे ह्यचलां कुरु॥
श्रीमहाकाली-महालक्ष्मी-महासरस्वती-नवदुर्गा देवताभ्यो नमः। नैवेद्यार्थे दुग्धनारिकेलफलचूर्ण-शर्करा-रंभाफल नैवेद्यं समर्पयामि॥
ॐ प्राणाय स्वाहा। ॐ अपानाय स्वाहा। ॐ व्यानाय स्वाहा । ॐ उदानाय स्वाहा।
ॐ समानाय स्वाहा । ॐ ब्रह्मणे स्वाहा। नैवेद्यमध्ये पानीयं समर्पयामि| हस्तप्रक्षालनं समर्पयामि॥
मुखप्रक्षालनं समर्पयामि । करोद्‌वर्तनार्थे चंदनं समर्पयामि ॥
महानैवेद्य समर्पण करताना अन्नपदार्थ वाढलेले पान श्री देवीसमोर चतुष्कोणाकृती मंडल काढून त्यावर ठेवावी आणि प्रोक्षण केलेले तुलसीपत्र नंतर घटावर घालावे.
 
तांबूल -
विडयाच्या दोन पानांवर एक सुपारी ठेवावी आणि म्हणावे -
ॐ पूगीफलं महाद्दिव्यं नागवल्लीदलैर्युतम् । कर्पूरेलासमायुक्तं तांबूलं प्रतिगृह्यताम् ॥
श्रीमहाकाली-महालक्ष्मी-महासरस्वती-नवदुर्गा देवताभ्यो नमः । मुखवासार्थे पूगीफलं-तांबूल समर्पयामि ॥
(पळीभर पाणी विडयावर घालावे.)
 
दक्षिणा -
विडयावर दक्षिणा म्हणून काही नाणी ठेवावी.
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः । अनंतपुण्यफलदमतः शांति प्रयच्छ मे ।
श्रीमहाकाली-महालक्ष्मी-महासरस्वती-नवदुर्गा देवताभ्यो नमः । सुवर्णपुष्प दक्षिणां समर्पयामि ॥
(सुवर्णपुष्प म्हणजे सोन्याचे फूल वाहावे. हे शक्य नसेल तर कुंकुमाक्षता वाहाव्या.)
 
फळे -
भोजनानंतर फळे, विशेषतः नारळ, बदाम, खारीक इत्यादी अर्पण करताना म्हणावे -
ॐ फलेन फलितं सर्व त्रैलोक्य सचराचरं। तस्मात् फलप्रदानेन सफलाः स्युमनोरथा ॥
श्रीमहाकाली-महालक्ष्मी-महासरस्वती-नवदुर्गा देवताभ्यो नमः । नारिकेलादि फलम् समर्पयासि ॥
नारळावर पळीभर पाणी घालावे.
 
शेषोपचार -
छत्र-चामर-दर्पण-गीत-वाद्य-नृत्य इत्यादी अर्पण करताना म्हणावे-
श्रीमहाकाली-महालक्ष्मी-महासरस्वती-नवदुर्गा देवताभ्यो नमः । छ्त्रचामर-दर्पण-गीत-वाद्यादि शेषोपचारान् समर्पयामि ।
(किंवा) सर्वोपचारार्थे अक्षतान् समर्पयामि ॥
कुंकुमाक्षता वाहाव्या .
 
मालाबंधन -
घटावर मंडपीपासून खाली लोंबती विविध फुलांची माला बांधणे हा एक महत्त्वाचा विधी आहे -
मालाहि सर्व देवानां प्रीतिदा शुभदा यतः । लंबितासौ मया भक्त्या गृहाण जगदंबिके ॥१॥
ग्रथितां तिलकल्हाजातिमंदरचंपकैः। पुष्पमाला प्रयच्छामि प्रथमेन्हि* तवांबिके ॥२॥
श्रीमहाकाली-महालक्ष्मी-महासरस्वती-नवदुर्गा देवताभ्यो नमः । पुष्पमालां समर्पयामि ॥
 
दुसर्‍याला द्वितीयेन्हि व त्यापुढे तृतीयेन्हि, चतुर्थेन्हि, पंचमेन्हि, षष्ठेन्हि, सप्तमेन्हि, अष्टमेन्हि, नवमेन्हि याप्रमाणे बदल करावा.
 
प्रदक्षिणा -
ॐ आर्द्रा यःकरिणी यष्टिं पिंगला पद्ममालिनीम् । चंद्रां हिरण्मयी लक्ष्मी जातवेदो ममावह ॥
यानि कानि च पापानि जन्मांतरकृतानि च । तानि तानि विनश्यन्ति प्रदक्षिण पदेपदे ॥
श्रीमहाकाली-महालक्ष्मी-महासरस्वती-नवदुर्गा देवताभ्यो नमः । प्रदक्षिणां समर्पयामि ॥
प्रदक्षिणा स्वतःभोवती फिरुन करावी.
 
नमस्कार -
ॐ तांम आवह जातवेदो लक्ष्मीमलपगामिनीम् । यस्यां हिरण्यं प्रभूतं गावो दास्योश्वान् विंदेयं पुरुषानहम् ॥
नमस्ते देविदेवेशि नमस्ते ईप्सितप्रदे । नमस्ते देविदेवेशि नमस्ते शंकरप्रिये ॥
श्रीमहाकाली-महालक्ष्मी-महासरस्वती-नवदुर्गा देवताभ्यो नमः । नमस्करोमि ॥
नमस्कार करावा.
 
महानीरांजनदीप -
नीरांजनात मोठया फुलवाती, कापूरारतीत कापूर इत्यादी प्रदीप्त करुन ओवाळावे
ॐ श्रिये जातः श्रिय आनिरीयाय श्रियं वयो जरितृभ्यो ददाति । श्रियं वसाना अमृतत्त्वमायम् भवंति सत्या स मिथामितद्रौ ॥
श्रिय एवैनं तच्छ्रियामा दधाति संततमृचा वषट् कृत्यं । संतत्यै संधीयते प्रजया पशुभिर्य एवं वेद ॥
याज्यया यजति प्रत्तिर्वे याज्या पुण्यैव लक्ष्मीः ।
पुण्यामेव तल्लक्ष्मीं संभावयति पुण्यां लक्ष्मी संस्कुरुते कौशेयवर्ति संयुक्तं गोधृतेन समन्वितं नीरांजन मया द्त्तं गृहाण परमेश्वरि ॥
श्रीमहाकाली-महालक्ष्मी-महासरस्वती-नवदुर्गा देवताभ्यो नमः । महानीरांजनदीपं कर्पूरार्तिक्यं च समर्पयामि ॥
महानीरांजनदीप आणि आर्तिक्यं दीप दाखवताना पंचारतीही ओवाळावी. नंतर आरत्या म्हणाव्या .
 
मंत्रपुष्प -
घटावर सर्वांनी फुले वाहावीत -
ॐ यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम्‌ ॥ सूक्तं पंचदर्शर्चं च श्रीकामः सततं जयेत् ॥
नमस्ते देविदेवेशि नमस्ते ईप्सितप्रदे । नमस्ते देविदेवेशि नमस्ते शंकरप्रिये ॥
ॐ महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि । तन्नो लक्ष्मीः प्रचोदयात् ॥
श्रीमहाकाली-महालक्ष्मी-महासरस्वती-नवदुर्गा देवताभ्यो नमः । मंत्रपुष्प समर्पयामि ॥
 
प्रार्थना -
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन । ते ह नाकं महिमानः सचंत यत्र पूर्वेः साध्याः सन्ति देवाः ।
ॐ राजाधिराजाय प्रसह्यसाहिने । नमो वयं वैश्रवणाय कुर्महे । स मे कामान् कामकामाय मह्यम् । कामेश्वरो वैश्रवणो ददातु ।
कुबेराय वैश्रवणाय । महाराजाय नमः । ॐ स्वस्ति । साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठयं राज्यं ।
महाराज्यमाधिपत्यमयं समंतपर्यायीस्यात सार्वभौमः सार्वायुष आंतादापरार्धात् पृधिव्यै समुद्र्पर्यंताया एकराळिति ।
तदप्येषः श्लोकोऽभिगीतो । मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे । आविक्षितस्य कामप्रेर्विश्वेदेवा:। सभासद इति ॥
ये वैतां ब्रह्मणो वेद । अमृतेनामृतां पुरीं । तस्मै च ब्रह्मा च आयुःकीर्ति प्रजा ददुः ॥
 
क्षमाप्रार्थना -
श्रीदेवी ह्याप्रमाणे मनोभावे केलेल्या पूजेने प्रसन्न होवो असे मागणे मागावे व प्रार्थना करावी. म्हणावे -
आवाहनं न जानामि न जानामि तवार्चनम् । पूजा चैव न जानामि क्षम्यतां परमेश्वरि ।
मंत्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि । यत्पूजितं मया देवि परिपूर्ण तदस्तु मे ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात कारुण्यभावेन रक्षस्व परमेश्वरी ॥
लक्ष्मी त्वत्प्रज्ञया नित्यं कृता पूजा तवाज्ञया । स्थिरा भव गृहे ह्यास्मिन्‌ मम संतानकारिणी ।
न्यूनं वाप्यविकं वापि यन्मया मोहतः कृतम् । सर्व तदस्तु संपूर्ण त्वत्प्रसादात् महेश्वरि ॥
महिषध्नि महामाये चामुण्डमुण्डमालिनी । द्र्व्यमारोग्यविजयं देहि देवि नमोऽस्तुते ॥
भूतप्रेतपिशाचेभ्यो रक्षोभ्यश्च महेश्वरि । देवेभ्यो मानुषेभ्यश्च भयेभ्यो रक्ष मां सदा ॥
अपराधसहस्त्राणि क्रियंतेऽहर्निशं मया ॥ दासोऽहमिती मां मत्वा क्षमस्व परमेश्वरि । क्षमस्व परमेश्वरि ।
क्षमस्व परमेश्वरि । समर्पण अनेन ध्यानावाहनादि षोडशोपचारपूजनेन भगवती श्रीमहाकाली-महालक्ष्मी-महासरस्वती-नवदुर्गा-कुलदेवताः प्रीयताम्‌ ।
ॐ तत्सद् ब्रह्मार्पणमस्तु । विष्णवे नमो । विष्णवे नमो । विष्णवे नमः। उदयोस्तु । जय जगदंब ।
 
नंतर ॐ केशवाय नमः मंत्र म्हणून दोन वेळा आचमन करावे. अभिषेकाचे किंवा देवीच्या घटाला स्पर्शविलेल्या पाण्याचे तीर्थ प्राशन करावे आणि म्हणावे -
अकालमृत्युहरणं सर्वव्याधिविनाशनम् । देवीपादोदकं तीर्थं जठरे धारयाम्यहम् ॥