गुरूवार, 18 एप्रिल 2024
  1. धर्म
  2. सण-उत्सव
  3. नवरात्रौत्सव
Written By
Last Modified: शुक्रवार, 27 मे 2022 (14:54 IST)

श्री विन्ध्येश्वरी स्तोत्र

tara devi jayanti
निशुम्भ-शुम्भ-गर्जनीं, प्रचण्ड-मुण्ड-खण्डिनीम् ।
 
वने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम् ॥
 
त्रिशुल-मुण्ड-धारिणीं धरा-विघात-हारिणीम् ।
 
गृहे-गृहे निवासिनीं भजामि विन्ध्यवासिनीम् ॥
 
दरिद्रदुःख-हारिणीं, सदा विभुतिकारिणीम् ।
 
वियोग-शोक-हारिणीं, भजामि विन्ध्यवासिनीम् ॥
 
लसत्सुलोल-लोचनं लतासनं वरप्रदम् ।
 
कपाल-शुल-धारिणीं, भजामि विन्ध्यवासिनीम् ॥
 
कराब्जदानदाधरां, शिवाशिवां प्रदायिनीम् ।
 
वरा-वराननां शुभां भजामि विन्ध्यवासिनीम् ॥
 
ऋषिन्द्रजामिनीप्रदां, त्रिधा स्वरूप-धारिणीम् ।
 
जले स्थले निवासिनीं, भजामि विन्ध्यवासिनीम् ॥
 
विशिष्ट-शिष्ट-कारिणीं, विशाल रूप-धारिणीम् ।
 
महोदरे विलासिनीं, भजामि विन्ध्यवासिनीम् ॥
 
पुरन्दरादि-सेवितां पुरादिवंशखण्डिताम् ।
 
विशुद्ध-बुद्धिकारिणीं, भजामि विन्ध्यवासिनीम् ॥