शुक्रवार, 29 मार्च 2024
  1. धर्म
  2. हिंदू
  3. हिंदू धर्माविषयी
Written By
Last Modified: गुरूवार, 4 नोव्हेंबर 2021 (08:47 IST)

महालक्ष्मी स्तोत्र व अष्टोत्तरशत-नामावलिः

प्रत्येक नामापूर्वी ॐ म्हणावे
 
१) आदित्यशक्तये नमः ।
 
२) महादेव्यै नमः ।
 
३) अंबिकायै नमः ।
 
४) परमेश्वर्यै नमः ।
 
५) ईश्वर्यै नमः ।
 
६) अनैश्वर्यै नमः ।
 
७) योगिन्यै नमः ।
 
८) सर्वभूतेश्वर्यै नमः ।
 
९) जपायै नमः ।
 
१०) विजयंतायै नमः ।
 
११) जयंत्यै नमः ।
 
१२) शांभव्यै नमः ।
 
१३) शांत्यै नमः ।
 
१४) ब्राह्मये नमः ।
 
१५) ब्रह्मांडधारिण्यै नमः ।
 
१६) महारूपायै नमः ।
 
१७) महामायायै नमः ।
 
१८) माहेश्वर्यै नमः ।
 
१९) लोकरक्षिण्यै नमः ।
 
२०) दुर्गायै नमः ।
 
२१) दुर्गपारायै नमः ।
 
२२) भक्तचिंतामण्यै नमः ।
 
२३) मृत्यै नमः ।
 
२४) सिद्ध्यै नमः ।
 
२५) मूर्त्यै नमः ।
 
२६) सर्वसिद्धिप्रदायै नमः ।
 
२७) मंत्रमूर्त्यै नमः ।
 
२८) महाकाल्यै नमः ।
 
२९) सर्वमूर्तिस्वरूपिण्यै नमः ।
 
३०) वेदमूर्त्यै नमः ।
 
३१) वेदभूत्यै नमः ।
 
३२) वेदान्तायै नमः ।
 
३३) व्यवहारिण्यै नमः ।
 
३४) अनघायै नमः ।
 
३५) भगवत्यै नमः ।
 
३६) रौद्रायै नमः ।
 
३७) रुद्रस्वरूपिण्यै नमः ।
 
३८) नारायण्यै नमः ।
 
३९) नारसिंह्यै नमः ।
 
४०) नागयज्ञोपवीतिन्यै नमः ।
 
४) शंखचक्रगदाधारिण्यै नमः ।
 
४२) जटामुकुटशोभिन्यै नमः ।
 
४३) अप्रमाणायै नमः ।
 
४४) प्रमाणायै नमः ।
 
४५) आदिमध्यावसानायै नमः ।
 
४६) पुण्यदायै नमः ।
 
४७) पुण्योपचारिण्यै नमः ।
 
४८) पुण्यकीर्त्यै नमः ।
 
४९) स्तुतायै नमः ।
 
५०) विशालाक्ष्यै नमः ।
 
५१) गंभीरायै नमः ।
 
५२) रूपान्वितायै नमः ।
 
५३) कालरात्र्यै नमः ।
 
५४) अनल्पसिद्ध्यै नमः ।
 
५५) कमलायै नमः ।
 
५६) पद्मवासिन्यै नमः ।
 
५७) महासरस्वत्यै नमः ।
 
५८) महासिद्धायै नमः ।
 
५९) मनोयोगिन्यै नमः ।
 
६०) मातंगिन्यै नमः ।
 
६१) चंडमुंडघातिन्यै नमः ।
 
६२) दैत्यदानवनाशिन्यै नमः ।
 
६३) मेषज्योतिषे नमः ।
 
६४) परंज्योतिषे नमः ।
 
६५) आत्मज्योतिषे नमः ।
 
६६) सर्वज्योतिःस्वरूपिण्यै नमः ।
 
६७) सहस्रमूर्त्यै नमः ।
 
६८) शर्वाण्यै नमः ।
 
६९) सूर्यमूर्तिस्वरूपिण्यै नमः ।
 
७०) आयुर्लक्ष्म्यै नमः ।
 
७१) विद्यालक्ष्म्यै नमः ।
 
७२) सर्वलक्ष्मीप्रदायै नमः ।
 
७३) विचक्षणायै नमः ।
 
७४) क्षीरार्णववासिन्यै नमः ।
 
७५) वागीश्वर्यै नमः ।
 
७६) वाक्‍सिद्ध्यै नमः ।
 
७७) अज्ञानज्ञानगोचरायै नमः ।
 
७८) बलायै नमः ।
 
७९) परमकल्याण्यै नमः ।
 
८०) भानुमंडलवासिन्यै नमः ।
 
८१) अव्यक्तायै नमः ।
 
८२) व्यक्तरूपायै नमः ।
 
८३) अव्यक्तरूपायै नमः ।
 
८४) अनंतायै नमः ।
 
८५) चंद्रायै नमः ।
 
८६) चंद्रमंडलवासिन्यै नमः ।
 
८७) चंद्रमंडलमंडितायै नमः ।
 
८८) भैरव्यै नमः ।
 
८९) परमानंदायै नमः ।
 
९०) शिवायै नमः ।
 
९१) अपराजितायै नमः ।
 
९२) ज्ञानप्राप्तये नमः ।
 
९३) ज्ञानवत्यै नमः ।
 
९४) ज्ञानमूर्त्यै नमः ।
 
९५) कलावत्यै नमः ।
 
९६) स्मशानवासिन्यै नमः ।
 
९७) मात्रे नमः ।
 
९८) परमकल्पिन्यै नमः ।
 
९९) घोषवत्यै नमः ।
 
१००) दारिद्र्यहारिण्यै नमः ।
 
१०१) शिवतेजोमुख्यै नमः ।
 
१०२) विष्णुवल्लभायै नमः ।
 
१०३) केशविभूषितायै नमः ।
 
१०४) कूर्मायै नमः ।
 
१०५) महिषासुरघातिन्यै नमः ।
 
१०६) सर्वरक्षायै नमः ।
 
१०७) महाकाल्यै नमः ।
 
१०८) श्रीमहालक्ष्म्यै नमः ।
 
अनेनाष्टोत्तरशतसंख्याकजपाभिषेककर्मणा भगवती श्रीमहालक्ष्मीः प्रीयताम् ।