सनत्कुमार उवाच ॥
	अथतेमुनय:सवेंवैकुंठंगगनाध्वना ॥ ध्यायंताश्चित्तत्पद्मेषुहृषीकेशंसुरेश्वरम् ॥१॥
				  													
						
																							
									  
	तेजसासप्तगुणितंसूर्यमंडलसुंदरा: ॥ व्योम्नोवतेरु:सहसाविष्णो:प्रासादजाजिरे ॥२॥
	ददृशुस्तेसभांरम्यांवैष्णवींयत्रराजते ॥ सिंहासनसमारुढ:पुंडरीकविलोचन: ॥३॥
				  				  
	नीलोत्पलदलश्यामोनीलमेघघनच्छवि: ॥ पीतांबर कृत्तोत्तर्यवसन:पुण्यदर्शन: ॥४॥
	चामीकरलसद्दीप्ति: केयूरकटकोज्वल: ॥ चंडांशुचंडकिरणश्चारुकुंडलमंडित: ॥५॥
				  											 
						
	 
							
							 
							
 
							
						
						 
																	
									  
	ज्वलद्रत्नप्रभापुञ्जग्रैवेयकविराजित: ॥ गंभीरनाभिविलसत्रिवलीललितोदर: ॥६॥
	उल्लसत्स्मेरवदन:सुताम्राधरपल्लव: ॥ आनंदानंदसुखदश्चंदनैकविशेषक: ॥७॥
				  																								
											
									  
	स्वर्णयज्ञोपवीतीचसर्वसौंदर्यसागर: ॥ रत्नमालोज्ज्वलत्प्रांशु:सुवर्णमुकुटाकृति: ॥८॥
	नारायण: सुराधीश: ऋतुभोक्ताचतुर्भुज: ॥ बद्धपर्यंकचतुरोनिबद्धस्वस्तिकासन: ॥९॥
				  																	
									  
	कृतांजलिर्वैनतेय: स्वामिनोयस्यसेवक: ॥ आसीन: पक्षिराजोसौयज्ञागारेध्वजोयथा ॥१०॥
	शंखचक्रगदापद्मान्यायुधानिसमंतत: ॥ मूर्तिमंतिसदारेजुस्तेज:पुंजाकृतीनिच ॥११॥
				  																	
									  
	कृपयायेपरेशस्यभक्त्याविष्णो: सनातन: ॥ स्वरुपमुक्तिभाजस्तेशंखचक्रगदामृत: ॥१२॥
	अतसीकुसुमश्यामा: सर्वेकमलधारिण: ॥ पीतांबरधरा: सर्वेनमालोपशोभिता: ॥१३॥
				  																	
									  
	किरीटकेयूरधरामणिभूषाविराजिता: ॥ विमलांभोजनयना: कुंडलै: कर्णभूषणा: ॥१४॥
	प्रियायेभक्तावात्सल्यादृषयोनारदादय: ॥ कपिलाद्याश्चयेसिद्धायेचान्येसनकादय: ॥१५॥
				  																	
									  
	जगुर्गंधर्वपतयोगीतंचित्ररथादय: ॥ अंगहारै: सुमधुरैर्ललितै: श्रुतितोषकृत् ॥१६॥
	प्रांगणेननृतु: कांतानीलोत्पलदलेक्षणा: ॥ इवकंदर्पमत्तास्तास्तारुण्यरसनिर्भरा: ॥१७॥
				  																	
									  
	चेतांसिव्याकुलीचक्रुर्मुनीनामपिसुंदरा: ॥ भ्रमरीवेगत: स्वांगविकीर्णकनकप्रभा: ॥१८॥
	नीलजीमूतसुच्छायेस्वामिसेवकसंकुले ॥ चंचलेवहिरेजुस्ता: सभागारेनिजत्विषा ॥१९॥
				  																	
									  
	तस्यांसभायांदृष्ट्वैवमुकुंदंसुरपूजितम् ॥ प्रणेमुर्गद्गदगिर: कंपमानांगयष्टय: ॥२०॥
	गात्रस्वेदजलाकीर्णविकीर्णमुखमंडला: ॥ रोमांचांचितगात्रास्ते बाष्पपूरितलोचना: ॥२१॥
				  																	
									  
	निपेतुर्दंडवद्भूमौक्षणमुत्थायतेपुन: ॥ तुष्टुवु: श्रीमहाविष्णुंधर्मपुत्रा: सुसंयता: ॥२२॥
				  																	
									  
	ऋषय उचु: ॥
	जयनित्यपरानंदकुंदमंदारजार्चित ॥ जयलक्ष्मीकुचांभोजराजहंसजगत्पते ॥२३॥
	जयनीलोत्पलाभासहासचंद्रांशुशोभन ॥ जयप्रपंचरहितत्रि लोकीलोकपालक ॥२४॥
				  																	
									  
	जयखंडेंदुसद्भालामितचित्रचरित्रकृत् ॥ जयविश्वेशविश्वात्मन्विश्वसर्गविधायक ॥२५॥
	श्रीभगवानुवाच ॥ तुष्टोहमेकभावेनपरिष्वजतमांलघु ॥ संकल्पाइवचित्तस्ययूयंमेमुनय: सदा ॥२६॥
				  																	
									  
	क्लांता: संत्रासिता: केनहतभाग्येनदुर्मदात् ॥ कृतंकेनत पोविघ्नंभग्नंवश्चित्तसौख्यकम् ॥२७॥
				  																	
									  
	निरुपयततच्छीघ्रंयेनकुर्म: प्रतिक्रियाम् ॥ ऋषय ऊचु: ॥ शक्रोबिभेतिसमरेयाभ्यांतौमणिमल्लकौ ॥२८॥
				  																	
									  
	यस्यमंत्रीसुराचार्य: सैनिकाअमरा: सदा ॥ क्षीरांभोधिसमुद्भूतोवाहंनश्वेतकुंजर: ॥२९॥
	तथैवोच्चै:श्रवास्तस्यतुरंग: सुरसेवित: ॥ दुर्गंस्वर्ग: कल्पशाखीभौरिरु: कुसुमायुध: ॥३०॥
				  																	
									  
	संभेदजनकोदूत: परिघायुधमुत्ततम् ॥ ताभ्यांयुद्धेजित: सोऽपिकथनीयंकिमस्तिन: ॥३१॥
	वेत्सिसर्वंत्रिकालज्ञद्वृत्तंदेवकेशव ॥ नारायण उवाच ॥ विख्यातावसुरौघोरौब्रह्माराधनतत्परौ ॥३२॥
				  																	
									  
	तप: प्रभावेनतयोरजेयत्वमभूत्तदा ॥ महेश्वरमृतेतौनोभवेतांमृत्युगोचरौ ॥३३॥
	वयंयूयंचकैलासंगमिष्यामोद्विजोत्तमा: ॥ तत्रविज्ञाप्यतंदैत्यौहन्मस्तौमणिमल्लकौ ॥ नारायणवच: श्रुत्वा ऋषय: शांतिमागता: ॥३४॥
				  																	
									  
	इति श्रीब्रह्मांडपुराणेमलारिमाहात्म्येवैकुंठाभिगमनंनामतृतीयोऽध्याय: ॥३॥