श्री प्रज्ञावर्धन स्तोत्र: ज्ञान, बुद्धिमत्ता आणि यश प्राप्तीसाठी  
					
										
                                       
                  
                  				  दररोज या स्तोत्राचे 11 पठण आणि 108 मंत्रांचे जप केल्यास बुद्धिमत्तेत सुधारणा, ज्ञानात वाढ आणि प्रत्येक परीक्षेत उत्कृष्ट परिणामाची प्राप्ती होते.
				  													
						
																							
									  
	 
	ॐ अस्य श्री प्रज्ञावर्धन स्तोत्रमंत्रस्य सनत्कुमार ऋषि:, स्वामी कार्तिकेयो देवता, अनुष्टुप् छंद:, मम सकल विद्या सिध्यर्थं जपे विनियोग:।।
				  				  
	 
	।।श्रीस्कंद उवाच।।
	 
	योगीश्र्वरो महासेनः
	कार्तिकेयोग्निनंदनः।
	स्कंदः कुमारः सेनानीः
				  											 
						
	 
							
							 
							
 
							
						
						 
																	
									  
	स्वामी शंकरसंभवः।।01।।
	 
	गांगेयस्ताम्रचूडश्र्च
	ब्रह्मचारी शिखिध्वजः।
	तारकारिरुमापुत्रः
				  																								
											
									  
	क्रौंचारातिः षडाननः।।02।।
	 
	शब्द ब्रह्मस्वरूपश्र्च
	सिद्धः सारस्वतो गुरुः।
				  																	
									  
	सनत्कुमारो भगवान्
	भोगमोक्षप्रदः प्रभुः।।03।।
	 
	शरजन्मा गणाधीशो
	पूर्वजो मुक्तिमार्गकृत्।
				  																	
									  
	सर्वागमप्रणेता च
	वांछितार्थप्रदर्शनः।।04।।
	 
	अष्टाविंशति नामानी
	मदीयानि च यः पठेत।
				  																	
									  
	प्रत्यूषे श्रद्धया कीयुकतो
	मूको वाचस्पतिर्भवेत्।।05।।
	 
	महामंत्रमयानीती
				  																	
									  
	मम नामानि कीर्तयेत्।
	महाप्रज्ञामवाप्नोति
	नात्र कार्या विचारणा।।06।।
	 
	।।मंत्र:।।
				  																	
									  
	 
	नमस्ते शारदे देवि
	सरस्वति मतिप्रदे।
	वस त्वं मम जिह्वाग्रे
	सर्वविद्याप्रदा भव।।