- धर्म
» - हिंदू
» - हिंदू धर्माविषयी
श्रीरामरक्षास्तोत्र
अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य ।बुधकौशिकऋषिः ।श्रीसीतारामचन्द्रो देवता ।अनुष्टुप् छ्न्दः । सीता शक्तिः ।श्रीमद् हनुमान् कीलकम् ।श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः । अथ ध्यानम् ।ध्यायेदाजानुबाहुम् धृतशरधनुषम् ।बद्धपद्मासनस्थम् ।पीतं वासो वसानम् नवकमलदलस्पर्धिनेत्रं प्रसन्नम् ।वामाङ्कारूढसीतामुखकमलमिलल्लोचनं नीरदाभम् ।नानालङ्कारदीप्तं दधतमुरुजटामण्डनं रामचन्द्रम् ॥इति ध्यानम् ।चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।एकैकमक्षरं पुंसां महापातकनाशनम् ॥ १ ॥ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् ॥ २ ॥सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् ।स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥ ३॥रामरक्षाम् पठेत् प्राज्ञः पापघ्नीं सर्वकामदाम् ।शिरो मे राघवः पातु भालं दशरथात्मजः ॥ ४ ॥कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती ।घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥ ५ ॥जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥ ६ ॥करौ सीतापतिः पातु हृदयं जामदग्न्यजित् ।मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥ ७ ॥
सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ।ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत् ॥ ८ ॥जानुनी सेतुकृत् पातु जङ्घे दशमुखान्तकः ।पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः ॥ ९ ॥एतां रामबलोपेतां रक्षां यः सुकृती पठेत् ।स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥ १० ॥पातालभूतलव्योम चारिणश्छद्मचारिणः ।न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥ ११ ॥रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् ।नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ।। १२ ॥जगज्जैत्रेकमन्त्रेण रामनाम्नाभिरक्षितम् ।यः कन्ठे धारयेत्तस्य करस्थाः सर्वसिध्दयः ॥ १३ ॥वज्रपञ्जरनामेदमं यो रामकवचं स्मरेत् ।अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् ॥ १४ ॥आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः ।तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥ १५ ॥
आरामः कल्पवृक्षाणां विरामः सकलापदाम् ।अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः ॥ १६ ॥तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ ।पुण्डरीक विशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ १७ ॥फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥ १८ ॥शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् ।रक्षः कुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥ १९ ॥आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषङ्गसङ्गिनौ ।रक्षणाय मम् रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् ॥ २० ॥संनद्धः कवची खड्गी चापबाणधरो युवा ।गच्छन् मनोरथोऽस्माकं रामः पातु सलक्ष्मणः ॥ २१ ॥
रामो दाशरथिः शूरो लक्ष्मणानुचरो बली ।काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥ २२ ॥वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥ २३ ॥रामंदूर्वादलश्यामं पद्माक्षं पीतवाससम् ।स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नरः ॥ २५ ॥रामं लक्ष्मणपूर्वजम् रघुवरं सीतापतिं सुन्दरम् ।काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् ॥ २६ ॥
राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिम् ।वन्दे लोकाभिरामं रघुकुलतिलकम् राघवं रावणारिम् ॥ २७ ॥रामाय रामभद्राय रामचन्द्राय वेधसे ।रघुनाथाय नाथाय सीतायाः पतये नमः ॥ २८ ॥श्रीराम राम रघुनन्दन राम राम ।श्रीराम राम भरताग्रज राम राम ॥श्रीराम राम रणकर्कश राम राम ।श्रीराम राम शरणं भव राम राम ॥ २९ ॥श्रीरामचन्द्रचरणौ मनसा स्मरामि ।श्रीरामचन्द्रचरणौ वचसा गृणामि ॥श्रीरामचन्द्रचरणौ शिरसा नमामि ।श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥ ३० ॥माता रामो मत्पिता रामचन्द्रः ।स्वामी रामो मत्सखा रामचन्द्रः ॥सर्वस्वं मे रामचन्द्रो दयालुः ।नान्यं जाने नैव जाने न जाने ॥ ३१॥दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा ।पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥ ३२ ॥लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथम् ।कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ॥ ३३ ॥मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥ ३४ ॥
कूजन्तं रामरामेति मधुरं मधुराक्षरम् ।आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥ ३५ ॥आपदामपहर्तारं दातारं सर्वसंपदाम् ।लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ ३६ ॥भर्जनं भवबीजानामर्जनं सुखसंपदाम् ।तर्जनं यमदूतानां रामरामेति गर्जनम् ॥ ३७ ॥रामो राजमणिः सदा विजयते रामं रमेशं भजे ।रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ॥ ३८ ॥रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम् ।रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥ ३९ ॥रामरामेति रामेति रमे रामे मनोरमे ।सहस्त्रनामतत्तुल्यं रामनाम वरानने ॥ ४० ॥इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्त्रोत्रं सम्पूर्णम् ।॥ श्रीसीतारामचन्द्रार्पणमस्तु ॥॥ शुभं भवतु ॥