शनिवार, 20 एप्रिल 2024
  1. धर्म
  2. सण-उत्सव
  3. दत्त जयंती
Written By
Last Modified: सोमवार, 12 सप्टेंबर 2022 (11:45 IST)

नारदविरचितं श्रीदत्तत्रेय स्तोत्रम्

Shri Datta Ashtakam
॥श्रीनारदपुराणे नारदविरचितं श्रीदत्तत्रेय स्तोत्रम् ॥
 
ध्यानम् :-
जटाधरं पाण्डुरंगं शूलहस्तं कृपानिधिम् |
सर्वरोगहरं देवं दत्तात्रेयमहं भजे ||
 
विनियोग: :-
ॐ अस्य श्रीदत्तत्रेयस्तोत्रमन्त्रस्य
भगवान् नारद ऋषि; अनुष्टुप् छन्दः
परमात्मा देवता, श्रीदत्तप्रीत्यर्थं जपे विनियोग: ||
जगदुत्पत्तिकर्त्रे च स्थितिसंहारहेतवे |
भवपाशविमुक्ताय दत्तात्रेय नमोस्तु ते ||1||
 
जराजन्मविनाशाय देहशुद्धिकराय च |
दिगंबर दयामुर्ते दत्तात्रेय नमोSस्तु ते ||2||
 
कर्पूरकान्तिदेहाय ब्रम्मूर्तिधराय च |
वेदशास्त्रपरिज्ञाय दत्तात्रेय नमोSस्तु ते ||3||
 
ह्रस्वदीर्घकृशस्थूल नामगोत्रविवर्जित |
पञ्चभूतैकदीप्ताय दत्तात्रेय नमोSस्तु ते ||4||
 
यज्ञभोक्त्रे च यज्ञाय यज्ञरुपधराय च |
यज्ञप्रियाय सिध्दाय दत्तात्रेय नमोSस्तु ते ||5||
 
आदौ ब्रम्हा मध्ये विष्णुर् अन्ते देवः सदाशिवः |
मुर्तित्रयस्वरुपाय दत्तात्रेय नमोSस्तु ते ||6||
 
भोगालयाय भोगाय योगयोग्याय धारिणे |
जितेन्द्रिय जितज्ञाय दत्तात्रेय नमोSस्तु ते ||7||
 
दिगंबराय दिव्याय दिव्यरुपधराय च |
सदोदितपरब्रम्ह दत्तात्रेय नमोSस्तु ते ||8||
 
जम्बूद्वीपे महाक्षेत्रे मातापुरनिवासिने |
जयमानः सतां देव दत्तात्रेय नमोSस्तु ते ||9||
 
भिक्षाटनं गृहे ग्रामे पात्रं हेममयं करे |
नानास्वादमयी भिक्षा दत्तात्रेय नमोSस्तु ते ||10||
 
ब्रम्हज्ञानमयी मुद्रा वस्त्रे चाकाशभूतले |
प्रज्ञानघनबोधाय दत्तात्रेय नमोSस्तु ते ||11||
 
अवधूत सदानंद परब्रह्मस्वरुपिणे |
विदेहदेहरुपायदत्तात्रेय नमोSस्तु ते ||12||
 
सत्यरुप सदाचार सत्यधर्मपरायण |
सत्याश्रय परोक्षाय दत्तात्रेय नमोSस्तु ते ||13||
 
शूलहस्त गदापाणे वनमालासुकन्धर |
यज्ञसूत्रधर ब्रम्हन् दत्तात्रेय नमोSस्तु ते ||14||
 
क्षराक्षरस्वरुपाय परात्परतराय च |
दत्तमुक्तिपरस्तोत्र दत्तात्रेय नमोSस्तु ते ||15||
 
दत्तविद्याय लक्ष्मीश दत्तस्वात्मस्वरुपिणे |
गुणनिर्गुणरुपाय दत्तात्रेय नमोSस्तु ते ||16||
 
शत्रुनाशकरं स्तोत्रं ज्ञानविज्ञानदायकम् |
सर्वपापं शमं याति दत्तात्रेय नमोSस्तु ते ||17||
 
इदं स्तोत्रं महद्दिव्यं दत्तप्रत्यक्षकारकम् |
दत्तात्रेयप्रसादाच्च नारदेन् प्रकीर्तितम् ||18||
 
|| इति श्रीनारदपुराणे नारदविरचितं दत्तात्रेयस्तोत्रं संपूर्णम् ||