।। श्री गणेशाय नम: ।। इन्द्र उवाच ।।
	 
	ॐ नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ।
				  													
						
																							
									  
	शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ।। १ ।।
	 
	नमस्ते गरुडारूढे कोलासुरभयज्र्रि ।
				  				  
	सर्वपापहरे देवि महालक्ष्मि नमोऽस्तुते ।। २ ।।
	 
	सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि ।
				  											 
						
	 
							
							 
							
 
							
						
						 
																	
									  
	सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते ।। ३ ।।
	 
	सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि ।
				  																								
											
									  
	मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तुते ।। ४ ।।
	 
	आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि ।
				  																	
									  
	योगजे योगसम्भूते महालक्ष्मि नमोऽस्तुते ।। ५ ।।
	 
	स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे ।
				  																	
									  
	महापापहरे देवि महालक्ष्मि नमोऽस्तुते ।। ६ ।।
	 
	पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि ।
				  																	
									  
	परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तुते ।। ७ ।।
	 
	श्वेताम्बरधरे देवि नानालङ्कारभूषिते ।
				  																	
									  
	जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तुते ।। ८ ।।
	 
	महालक्ष्म्यष्टकं स्तोत्रं यः पठेद्भक्तिमान्नरः ।
				  																	
									  
	सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ।। ९ ।।
	 
	एककाले पठेन्नित्यं महापापविनाशनम् ।
				  																	
									  
	द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः ।। १० ।।
	 
	त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम् ।
				  																	
									  
	महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा ।। ११ ।।
	 
	।। इति श्री इन्द्रकृतं महालक्ष्म्यष्टकस्तोत्रं सम्पूर्णम् ।।