सनत्कुमार उवाच ॥
	ततस्तेमुनय: सर्वेनभोमार्गानुगामिन: ॥ ददृशुश्चंद्रशुभ्रांशुकैलासंगिरिशालयम् ॥१॥
				  													
						
																							
									  
	चंद्रकांतोत्पलै: शुभ्रै: संजातामलशेखरम् ॥ किंवाकर्पूरपूरेणपूरितंधवलोज्ज्वलम् ॥२॥
	अथ वामौक्तिकंचूर्णंतेनप्रावरणीकृतम् ॥ अमंदचंदनस्यंदसुस्त्रातइवनिर्मलम् ॥३॥
				  				  
	सारिताराज तीपिष्टि: किंवातस्यामलत्विष: ॥ पीयूषरससंधौतशिखरालिभितोज्ज्वलम् ॥४॥
	यत्रस्वप्रतिबिंबानिदृष्ट्वागहनकुंजरा: ॥ प्रमत्तादंतकुलिशैर्जघ्रु:सानूनिलीलया ॥५॥
				  											 
						
	 
							
							 
							
 
							
						
						 
																	
									  
	विचेरुस्तुरगास्तुंगा: कौमुदीमहसोज्ज्वला: ॥ उपत्यकायामिवतेसमीरामूर्तिधारिण: ॥६॥
	सिद्धामृतस्यकुंडा निकल्पवल्लीवनाश्रये ॥ कल्पभूरुहशाखाग्रच्छायाच्छन्नानिसर्वत: ॥७॥
				  																								
											
									  
	चंद्रकांतशिलासंघबद्धसोपानकाध्वनि ॥ कस्तूरीहरिणाश्चेरु: कर्पूरकदलीवने ॥८॥
	चंचत्कांचनरंभासु स्वर्णवर्णफलोत्करा: ॥ आचकर्षु: स्वपाकस्यदशयाजगतोदृश: ॥९॥
				  																	
									  
	घनै: फलैरिवान म्रामातुलिंग्य:सकंटका: ॥ बभुर्घनकुचा: कांता:संभोगपुलकांतिता: ॥१०॥
	फलोपहारै: क्रमुका:प्रयच्छंतीहवर्द्धिता: ॥ सुरवर्त्मनिसूर्यायप्रोन्नतास्तेनताइव ॥११॥
				  																	
									  
	नागवल्लयंचल व्याप्तानारिकेला: फलोत्करा: ॥ एलाकंकोलवल्लीनामामोद: प्रसरत्यलम् ॥१२॥
	सदाफलरसालानांपाकवंतिफलानिच ॥ सिंदूररंजितानीवविरेजु: परितोदिशम् ॥१३॥
				  																	
									  
	सेविनांतापदलनाभुजंगाविलभूषणा: ॥ शिवाइवशिवोल्लासाविबभुश्चंदनद्रुमा: ॥१४॥
	वनकुंजरकंडूतिकर्मणाभग्नशाखिनाम् ॥ देवदारुतरुणां वै गंध: शैलेससारवै ॥१५॥
				  																	
									  
	तमालतरु खंडानिजीमूतपटलान्यपि ॥ अविभक्तविवेकानिबभूवुस्तत्रचूलके ॥१६॥
	मंदारतरुशा खाग्रकुसुमानिसुयौवना: ॥ चिन्वंतिचपलापांग्य: पार्वत्यायत्रसेविका: ॥१७॥
				  																	
									  
	पार्यातक परागोत्थपुंजपिंजरितस्तना: ॥ हरंतिवनपालानांमुनीनांकन्याकामन: ॥१८॥
	रामाकटाक्षसंभग्न: कृष्णचंदनचर्चिता: ॥ इवाबभौचूततरु: प्रफुल्ल: षट्पदान्वित: ॥१९॥
				  																	
									  
	उत्फुल्लफलनम्राणांनिधानानीवतेजसाम् ॥ स्वर्णचंपकवृक्षाणांराजंतेरत्नवेदिका: ॥२०॥
	प्रतिबिंबितचूतानांफलौघान्रत्नसानुषु ॥ शुकामोघोद्यमाग्रासेअहोनिर्धारणात्फलम् ॥२१॥
				  																	
									  
	शैवानांशिवपूजासुनिकुंजेषुदिवानिशम् ॥ भवत्यौषधयोदीपायत्रतैलादिवर्जिता: ॥२२॥
	चंद्रकांताश्मशिखरेचं द्रमंडलवासिन: ॥ चेरु: कुरंग्य:सर्वत्र कुरंगस्यनिजेच्छया ॥२३॥
				  																	
									  
	कांतांगसंगसंजातपुलक स्तनमंडला: ॥ किन्नर्योमरुवृक्षाध: शैवंगायंतिसद्यश: ॥२४॥
	गीताकृष्टमृगीणांचलोचनानिस्वलोचनै: ॥ उन्मेनिरेविनोदाययत्रविद्याधरांगना: ॥२५॥
				  																	
									  
	सुपुष्पाणांद्रुमाणांचमंद: परिमलंवहन् ॥ निर्ववापश्रमवत: पांथान्वासंतिकोमरुत् ॥२६॥
	खेलंतिमुष्टिभि: सिद्धबालिकारत्नसंयुतै: ॥ समासनविभागेनछायेत्रिदशवीरुधाम् ॥२७॥
				  																	
									  
	चक्रिरेसलिलक्रीडांयत्रकिंपुरुषांगना: ॥ वापीषुकांतसहिता: स्वर्णसोपानपंक्तिषु ॥२८॥
	माणिक्यसानुगेहेषुकांतगंडस्थलेषुच ॥ रुपंविलोक्यगंधर्वा: स्पृशंतिदशनक्षतम् ॥२९॥
				  																	
									  
	किराताददृशुर्मार्गंसिंहानांकरिमर्दिनाम् ॥ मुक्तावमद्भिरतुलै: पदै: शोणनखांकुरै: ॥३०॥
	चंद्रचंद्रोपलस्पर्शजलस्वल्पनदीतटे ॥ अमरत्वप्रदानांचकंदानामुद्गमोऽभवत् ॥३१॥
				  																	
									  
	अधित्यकासुतुंगासुचमर्यश्चारुदर्शना: ॥ विचलंतिचलच्चामरक्षेपविभ्रमा: ॥३२॥
	वृंदानिकामधेनूनांहरिचंदनकानने ॥ आसीनानिघनच्छायेरोमंथान्यत्रकुर्वते ॥३३॥
				  																	
									  
	सुवर्णवर्णा:कपिला: क्वचिन्मरकतत्विष: ॥ क्वचित्कर्पूरपूराभागावो रेजुश्चभूमय: ॥३४॥
	स्मरंतोननृतु:प्रावृट् कालंसमदकेकिन: ॥ यत्रवल्लीतरुस्मरेकुसुमासवसिंचनै: ॥३५॥
				  																	
									  
	शुकाइवकथालापान्कीराहंसाश्चकोकिला: ॥ चक्रिरेसद्विजाश्चान्येचूतचूलाग्रनिश्चला: ॥३६॥
	समाधिशांतहृदयरहसंस्तापसाभुवि ॥ निश्चलाइवकुंजेषुमहेशालिंगरुपिण: ॥३७॥
				  																	
									  
	सालक्तकपदन्यासैर्व्रजंतीनांप्रियांतिकम् ॥ पूजावानिवरक्ताब्जै:शैलोभूत्सिद्वयोषिताम् ॥३८॥
				  																	
									  
	विकचेषुरसालेषुमकरंदप्रवर्तिषु ॥ काकलिचंचरीकाणांजहारयमिनांमन: ॥३९॥
	तंदृष्ट्वाशैलममलंविमलीकृतमानसा: ॥ सभामालोकयांचक्रुश्चक्रिणायोजिताद्विजा: ॥४०॥
				  																	
									  
	इतिश्रीब्रह्मांडपुराणेकैलासवर्णनंनामचतुर्थोथ्याय: ॥४॥